-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2 Paccekabuddhaapadāna
Buddhavagga
Paccekabuddhaapadāna
86 Atha paccekabuddhāpadānaṃ suṇātha—
83.
| 87 “Tathāgataṃ jetavane vasantaṃ, |
| Apucchi vedehamunī nataṅgo; |
| ‘Paccekabuddhā kira nāma honti, |
| Bhavanti te hetubhi kehi vīra’. |
84.
| 88 Tadāha sabbaññuvaro mahesi, |
| Ānandabhaddaṃ madhurassarena; |
| ‘Ye pubbabuddhesu katādhikārā, |
| Aladdhamokkhā jinasāsanesu. |
85.
| 89 Teneva saṃvegamukhena dhīrā, |
| Vināpi buddhehi sutikkhapaññā; |
| Ārammaṇenāpi parittakena, |
| Paccekabodhiṃ anupāpuṇanti. |
86.
| 90 Sabbamhi lokamhi mamaṃ ṭhapetvā, |
| Paccekabuddhehi samova natthi; |
| Tesaṃ imaṃ vaṇṇapadesamattaṃ, |
| Vakkhāmahaṃ sādhu mahāmunīnaṃ. |
87.
| 91 Sayameva buddhānaṃ mahāisīnaṃ, |
| Sādhūni vākyāni madhūva khuddaṃ; |
| Anuttaraṃ bhesajaṃ patthayantā, |
| Suṇātha sabbesu pasannacittā’. |
88.
| 92 Paccekabuddhānaṃ samāgatānaṃ, |
| Paramparaṃ byākaraṇāni yāni; |
| Ādīnavo yañca virāgavatthuṃ, |
| Yathā ca bodhiṃ anupāpuṇiṃsu. |
89.
| 93 Sarāgavatthūsu virāgasaññī, |
| Rattamhi lokamhi virattacittā; |
| Hitvā papañce jiya phanditāni, |
| Tatheva bodhiṃ anupāpuṇiṃsu. |
90.
| 94 Sabbesu bhūtesu nidhāya daṇḍaṃ, |
| Aviheṭhayaṃ aññatarampi tesaṃ; |
| Mettena cittena hitānukampī, |
| Eko care khaggavisāṇakappo. |
91.
| 95 Sabbesu bhūtesu nidhāya daṇḍaṃ, |
| Aviheṭhayaṃ aññatarampi tesaṃ; |
| Na puttamiccheyya kuto sahāyaṃ, |
| Eko care khaggavisāṇakappo’. |
92.
| 96 ‘Saṃsaggajātassa bhavanti snehā, |
| Snehanvayaṃ dukkhamidaṃ pahoti; |
| Ādīnavaṃ snehajaṃ pekkhamāno, |
| Eko care khaggavisāṇakappo’. |
93.
| 97 ‘Mitte suhajje anukampamāno, |
| Hāpeti atthaṃ paṭibaddhacitto; |
| Etaṃ bhayaṃ santhave pekkhamāno, |
| Eko care khaggavisāṇakappo’. |
94.
| 98 ‘Vaṃso visālova yathā visatto, |
| Puttesu dāresu ca yā apekkhā; |
| Vaṃse kaḷīrova asajjamāno, |
| Eko care khaggavisāṇakappo’. |
95.
| 99 ‘Migo araññamhi yathā abaddho, |
| Yenicchakaṃ gacchati gocarāya; |
| Viññū naro seritaṃ pekkhamāno, |
| Eko care khaggavisāṇakappo’. |
96.
| 100 ‘Āmantanā hoti sahāyamajjhe, |
| Vāse ca ṭhāne gamane cārikāya; |
| Anabhijjhitaṃ seritaṃ pekkhamāno, |
| Eko care khaggavisāṇakappo’. |
97.
| 101 ‘Khiḍḍā ratī hoti sahāyamajjhe, |
| Puttesu pemaṃ vipulañca hoti; |
| Piyavippayogaṃ vijigucchamāno, |
| Eko care khaggavisāṇakappo’. |
98.
| 102 ‘Cātuddiso appaṭigho ca hoti, |
| Santussamāno itarītarena; |
| Parissayānaṃ sahitā achambhī, |
| Eko care khaggavisāṇakappo’. |
99.
| 103 ‘Dussaṅgahā pabbajitāpi eke, |
| Atho gahaṭṭhā gharamāvasantā; |
| Appossukko paraputtesu hutvā, |
| Eko care khaggavisāṇakappo’. |
100.
| 104 ‘Oropayitvā gihibyañjanāni, |
| Sañchinnapatto yathā koviḷāro; |
| Chetvāna vīro gihibandhanāni, |
| Eko care khaggavisāṇakappo’. |
101.
| 105 ‘Sace labhetha nipakaṃ sahāyaṃ, |
| Saddhiṃ caraṃ sādhuvihāridhīraṃ; |
| Abhibhuyya sabbāni parissayāni, |
| Careyya tenattamano satīmā’. |
102.
| 106 ‘No ce labhetha nipakaṃ sahāyaṃ, |
| Saddhiṃ caraṃ sādhuvihāri dhīraṃ; |
| Rājāva raṭṭhaṃ vijitaṃ pahāya, |
| Eko care mātaṅgaraññeva nāgo’. |
103.
| 107 ‘Addhā pasaṃsāma sahāyasampadaṃ, |
| Seṭṭhā samā sevitabbā sahāyā; |
| Ete aladdhā anavajjabhojī, |
| Eko care khaggavisāṇakappo’. |
104.
| 108 ‘Disvā suvaṇṇassa pabhassarāni, |
| Kammāraputtena suniṭṭhitāni; |
| Saṅghaṭṭamānāni duve bhujasmiṃ, |
| Eko care khaggavisāṇakappo’. |
105.
| 109 ‘Evaṃ dutīyena sahā mamassa, |
| Vācābhilāpo abhisajjanā vā; |
| Etaṃ bhayaṃ āyatiṃ pekkhamāno, |
| Eko care khaggavisāṇakappo’. |
106.
| 110 ‘Kāmā hi citrā madhurā manoramā, |
| Virūparūpena mathenti cittaṃ; |
| Ādīnavaṃ kāmaguṇesu disvā, |
| Eko care khaggavisāṇakappo’. |
107.
| 111 ‘Ītī ca gaṇḍo ca upaddavo ca, |
| Rogo ca sallañca bhayañca metaṃ; |
| Etaṃ bhayaṃ kāmaguṇesu disvā, |
| Eko care khaggavisāṇakappo’. |
108.
| 112 ‘Sītañca uṇhañca khudaṃ pipāsaṃ, |
| Vātātape ḍaṃsasarīsape ca; |
| Sabbānipetāni abhibbhavitvā, |
| Eko care khaggavisāṇakappo’. |
109.
| 113 ‘Nāgova yūthāni vivajjayitvā, |
| Sañjātakhandho padumī uḷāro; |
| Yathābhirantaṃ viharaṃ araññe, |
| Eko care khaggavisāṇakappo’. |
110.
| 114 ‘Aṭṭhāna taṃ saṅgaṇikāratassa, |
| Yaṃ phassaye sāmayikaṃ vimuttiṃ; |
| Ādiccabandhussa vaco nisamma, |
| Eko care khaggavisāṇakappo’. |
111.
| 115 ‘Diṭṭhīvisūkāni upātivatto, |
| Patto niyāmaṃ paṭiladdhamaggo; |
| Uppannañāṇomhi anaññaneyyo, |
| Eko care khaggavisāṇakappo’. |
112.
| 116 ‘Nillolupo nikkuho nippipāso, |
| Nimmakkha niddhantakasāvamoho; |
| Nirāsayo sabbaloke bhavitvā, |
| Eko care khaggavisāṇakappo’. |
113.
| 117 ‘Pāpaṃ sahāyaṃ parivajjayetha, |
| Anatthadassiṃ visame niviṭṭhaṃ; |
| Sayaṃ na seve pasutaṃ pamattaṃ, |
| Eko care khaggavisāṇakappo’. |
114.
| 118 ‘Bahussutaṃ dhammadharaṃ bhajetha, |
| Mittaṃ uḷāraṃ paṭibhānavantaṃ; |
| Aññāya atthāni vineyya kaṅkhaṃ, |
| Eko care khaggavisāṇakappo’. |
115.
| 119 ‘Khiḍḍaṃ ratiṃ kāmasukhañca loke, |
| Analaṅkaritvā anapekkhamāno; |
| Vibhūsaṭṭhānā virato saccavādī, |
| Eko care khaggavisāṇakappo’. |
116.
| 120 ‘Puttañca dāraṃ pitarañca mātaraṃ, |
| Dhanāni dhaññāni ca bandhavāni; |
| Hitvāna kāmāni yathodhikāni, |
| Eko care khaggavisāṇakappo’. |
117.
| 121 ‘Saṅgo eso parittamettha sokhyaṃ, |
| Appassādo dukkhamevettha bhiyyo; |
| Gaḷo eso iti ñatvā matimā, |
| Eko care khaggavisāṇakappo’. |
118.
| 122 ‘Sandālayitvāna saṃyojanāni, |
| Jālaṃva bhetvā salilambucārī; |
| Aggīva daḍḍhaṃ anivattamāno, |
| Eko care khaggavisāṇakappo’. |
119.
| 123 ‘Okkhittacakkhū na ca pādalolo, |
| Guttindriyo rakkhitamānasāno; |
| Anavassuto apariḍayhamāno, |
| Eko care khaggavisāṇakappo’. |
120.
| 124 ‘Ohārayitvā gihibyañjanāni, |
| Sañchannapatto yathā pārichatto; |
| Kāsāyavattho abhinikkhamitvā, |
| Eko care khaggavisāṇakappo’. |
121.
| 125 ‘Rasesu gedhaṃ akaraṃ alolo, |
| Anaññaposī sapadānacārī; |
| Kule kule appaṭibaddhacitto, |
| Eko care khaggavisāṇakappo’. |
122.
| 126 ‘Pahāya pañcāvaraṇāni cetaso, |
| Upakkilese byapanujja sabbe; |
| Anissito chejja sinehadosaṃ, |
| Eko care khaggavisāṇakappo’. |
123.
| 127 ‘Vipiṭṭhikatvāna sukhañca dukkhaṃ, |
| Pubbeva somanassadomanassaṃ; |
| Laddhānupekkhaṃ samathaṃ visuddhaṃ, |
| Eko care khaggavisāṇakappo’. |
124.
| 128 ‘Āraddhavīriyo paramatthapattiyā, |
| Alīnacitto akusītavutti; |
| Daḷhanikkamo thāmabalūpapanno, |
| Eko care khaggavisāṇakappo’. |
125.
| 129 ‘Paṭisallānaṃ jhānamariñcamāno, |
| Dhammesu niccaṃ anudhammacārī; |
| Ādīnavaṃ sammasitā bhavesu, |
| Eko care khaggavisāṇakappo’. |
126.
| 130 ‘Taṇhakkhayaṃ patthayamappamatto, |
| Aneḷamūgo sutavā satīmā; |
| Saṅkhātadhammo niyato padhānavā, |
| Eko care khaggavisāṇakappo’. |
127.
| 131 ‘Sīhova saddesu asantasanto, |
| Vātova jālamhi asajjamāno; |
| Padumaṃva toyena alippamāno, |
| Eko care khaggavisāṇakappo’. |
128.
| 132 ‘Sīho yathā dāṭhabalī pasayha, |
| Rājā migānaṃ abhibhuyya cārī; |
| Sevetha pantāni senāsanāni, |
| Eko care khaggavisāṇakappo’. |
129.
| 133 ‘Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, |
| Āsevamāno muditañca kāle; |
| Sabbena lokena avirujjhamāno, |
| Eko care khaggavisāṇakappo’. |
130.
| 134 ‘Rāgañca dosañca pahāya mohaṃ, |
| Sandālayitvāna saṃyojanāni; |
| Asantasaṃ jīvitasaṅkhayamhi, |
| Eko care khaggavisāṇakappo’. |
131.
| 135 ‘Bhajanti sevanti ca kāraṇatthā, |
| Nikkāraṇā dullabhā ajja mittā; |
| Attatthapaññā asucīmanussā, |
| Eko care khaggavisāṇakappo’. |
132.
| 136 Visuddhasīlā suvisuddhapaññā, |
| Samāhitā jāgariyānuyuttā; |
| Vipassakā dhammavisesadassī, |
| Maggaṅgabojjhaṅgagate vijaññā. |
133.
| 137 Suññappaṇidhiñca tathānimittaṃ, |
| Āsevayitvā jinasāsanamhi; |
| Ye sāvakattaṃ na vajanti dhīrā, |
| Bhavanti paccekajinā sayambhū. |
134.
| 138 Mahantadhammā bahudhammakāyā, |
| Cittissarā sabbadukkhoghatiṇṇā; |
| Udaggacittā paramatthadassī, |
| Sīhopamā khaggavisāṇakappā. |
135.
| 139 Santindriyā santamanā samādhī, |
| Paccantasattesu patippacārā; |
| Dīpā parattha idha vijjalantā, |
| Paccekabuddhā satataṃ hitāme. |
136.
| 140 Pahīnasabbāvaraṇā janindā, |
| Lokappadīpā ghanakañcanābhā; |
| Nissaṃsayaṃ lokasudakkhiṇeyyā, |
| Paccekabuddhā satatappitāme. |
137.
| 141 Paccekabuddhānaṃ subhāsitāni, |
| Caranti lokamhi sadevakamhi; |
| Sutvā tathā ye na karonti bālā, |
| Caranti dukkhesu punappunaṃ te. |
138.
| 142 Paccekabuddhāna subhāsitāni, |
| Madhuṃ yathā khuddamavassavantaṃ; |
| Sutvā tathā ye paṭipattiyuttā, |
| Bhavanti te saccadasā sapaññā. |
139.
| 143 Paccekabuddhehi jinehi bhāsitā, |
| Kathā uḷārā abhinikkhamitvā; |
| Tā sakyasīhena naruttamena, |
| Pakāsitā dhammavijānanatthaṃ. |
140.
| 144 Lokānukampāya imāni tesaṃ, |
| Paccekabuddhāna vikubbitāni; |
| Saṃvegasaṅgamativaḍḍhanatthaṃ, |
| Sayambhusīhena pakāsitānī”ti. |
145 Paccekabuddhāpadānaṃ samattaṃ.