-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1 Buddhaapadāna
Buddhavagga
Buddhaapadāna
1.
| 2 Tathāgataṃ jetavane vasantaṃ, |
| Apucchi vedehamunī nataṅgo; |
| “Sabbaññubuddhā kira nāma honti, |
| Bhavanti te hetubhi kehi vīra”. |
2.
| 3 Tadāha sabbaññuvaro mahesī, |
| Ānandabhaddaṃ madhurassarena; |
| “Ye pubbabuddhesu katādhikārā, |
| Aladdhamokkhā jinasāsanesu. |
3.
| 4 Teneva sambodhimukhena dhīrā, |
| Ajjhāsayenāpi mahābalena; |
| Paññāya tejena sutikkhapaññā, |
| Sabbaññubhāvaṃ anupāpuṇanti. |
4.
| 5 Ahampi pubbabuddhesu, |
| buddhattamabhipatthayiṃ; |
| Manasāyeva hutvāna, |
| dhammarājā asaṅkhiyā. |
5.
| 6 Atha buddhāpadānāni, |
| suṇātha suddhamānasā; |
| Tiṃsapāramisampuṇṇā, |
| dhammarājā asaṅkhiyā. |
6.
| 7 Sambodhiṃ buddhaseṭṭhānaṃ, |
| sasaṃghe lokanāyake; |
| Dasaṅgulī namassitvā, |
| sirasā abhivādayiṃ. |
7.
| 8 Yāvatā buddhakhettesu, |
| ratanā vijjantisaṅkhiyā; |
| Ākāsaṭṭhā ca bhūmaṭṭhā, |
| manasā sabbamāhariṃ. |
8.
| 9 Tattha rūpiyabhūmiyaṃ, |
| pāsādaṃ māpayiṃ ahaṃ; |
| Nekabhummaṃ ratanāmayaṃ, |
| ubbiddhaṃ nabhamuggataṃ. |
9.
| 10 Vicittathambhaṃ sukataṃ, |
| suvibhattaṃ mahārahaṃ; |
| Kanakamayasaṅghāṭaṃ, |
| kontacchattehi maṇḍitaṃ. |
10.
| 11 Paṭhamā veḷuriyā bhūmi, |
| vimalabbhasamā subhā; |
| Naḷinajalajākiṇṇā, |
| varakañcanabhūmiyā. |
11.
| 12 Pavāḷaṃsā pavāḷavaṇṇā, |
| kāci lohitakā subhā; |
| Indagopakavaṇṇābhā, |
| bhūmi obhāsatī disā. |
12.
| 13 Suvibhattā gharamukhā, |
| niyyūhā sīhapañjarā; |
| Caturo vedikā jālā, |
| gandhāveḷā manoramā. |
13.
| 14 Nīlā pītā lohitakā, |
| odātā suddhakāḷakā; |
| Kūṭāgāravarūpetā, |
| sattaratanabhūsitā. |
14.
| 15 Olokamayā padumā, |
| vāḷavihaṅgasobhitā; |
| Nakkhattatārakākiṇṇā, |
| candasūrehi maṇḍitā. |
15.
| 16 Hemajālena sañchannā, |
| soṇṇakiṅkiṇikāyutā; |
| Vātavegena kūjanti, |
| soṇṇamālā manoramā. |
16.
| 17 Mañjeṭṭhakaṃ lohitakaṃ, |
| pītakaṃ haripiñjaraṃ; |
| Nānāraṅgehi sampītaṃ, |
| ussitaddhajamālinī. |
17.
| 18 Na naṃ bahūnekasatā, |
| phalikā rajatāmayā; |
| Maṇimayā lohitaṅgā, |
| masāragallamayā tathā; |
| Nānāsayanavicittā, |
| saṇhakāsikasanthatā. |
18.
| 19 Kampalā dukūlā cīnā, |
| pattuṇṇā paṇḍupāvurā; |
| Vividhattharaṇaṃ sabbaṃ, |
| manasā paññapesahaṃ. |
19.
| 20 Tāsu tāsveva bhūmīsu, |
| ratanakūṭalaṅkataṃ; |
| Maṇiverocanā ukkā, |
| dhārayantā sutiṭṭhare. |
20.
| 21 Sobhanti esikā thambhā, |
| subhā kañcanatoraṇā; |
| Jambonadā sāramayā, |
| atho rajatamayāpi ca. |
21.
| 22 Nekā sandhī suvibhattā, |
| kavāṭaggaḷacittitā; |
| Ubhato puṇṇaghaṭānekā, |
| padumuppalasaṃyutā. |
22.
| 23 Atīte sabbabuddhe ca, |
| sasaṃghe lokanāyake; |
| Pakativaṇṇarūpena, |
| nimminitvā sasāvake. |
23.
| 24 Tena dvārena pavisitvā, |
| sabbe buddhā sasāvakā; |
| Sabbasoṇṇamaye pīṭhe, |
| nisinnā ariyamaṇḍalā. |
24.
| 25 Ye ca etarahi atthi, |
| Buddhā loke anuttarā; |
| Atīte vattamānā ca, |
| Bhavanaṃ sabbe samāruhuṃ. |
25.
| 26 Paccekabuddhenekasate, |
| Sayambhū aparājite; |
| Atīte vattamāne ca, |
| Bhavanaṃ sabbe samāruhuṃ. |
26.
| 27 Kapparukkhā bahū atthi, |
| Ye dibbā ye ca mānusā; |
| Sabbaṃ dussaṃ samāhantvā, |
| Acchādemi ticīvaraṃ. |
27.
| 28 Khajjaṃ bhojjaṃ sāyanīyaṃ, |
| sampannaṃ pānabhojanaṃ; |
| Maṇimaye subhe patte, |
| sampūretvā adāsahaṃ. |
28.
| 29 Dibbavatthasamā hutvā, |
| maṭṭhā cīvarasaṃyutā; |
| Madhurā sakkharā ceva, |
| telā ca madhuphāṇitā. |
29.
| 30 Tappitā paramannena, |
| sabbe te ariyamaṇḍalā; |
| Ratanagabbhaṃ pavisitvā, |
| kesarīva guhāsayā. |
30.
| 31 Mahārahamhi sayane, |
| sīhaseyyamakappayuṃ; |
| Sampajānā samuṭṭhāya, |
| sayane pallaṅkamābhujuṃ. |
31.
| 32 Gocaraṃ sabbabuddhānaṃ, |
| jhānaratisamappitā; |
| Aññe dhammāni desenti, |
| aññe kīḷanti iddhiyā. |
32.
| 33 Aññe abhiññā appenti, |
| abhiññā vasibhāvitā; |
| Vikubbanā vikubbanti, |
| aññenekasahassiyo. |
33.
| 34 Buddhāpi buddhe pucchanti, |
| visayaṃ sabbaññumālayaṃ; |
| Gambhīraṃ nipuṇaṃ ṭhānaṃ, |
| paññāya vinibujjhare. |
34.
| 35 Sāvakā buddhe pucchanti, |
| buddhā pucchanti sāvake; |
| Aññamaññañca pucchitvā, |
| aññoññaṃ byākaronti te. |
35.
| 36 Buddhā paccekabuddhā ca, |
| sāvakā paricārakā; |
| Evaṃ sakāya ratiyā, |
| pāsādebhiramanti te. |
36.
| 37 Chattā tiṭṭhantu ratanā, |
| kañcanāveḷapantikā; |
| Muttājālaparikkhittā, |
| sabbe dhārentu matthake. |
37.
| 38 Bhavantu ceḷavitānā, |
| soṇṇatārakacittitā; |
| Vicittamalyavitatā, |
| sabbe dhārentu matthake. |
38.
| 39 Vitatā malyadāmehi, |
| gandhadāmehi sobhitā; |
| Dussadāmaparikiṇṇā, |
| ratanadāmabhūsitā. |
39.
| 40 Pupphābhikiṇṇā sucittā, |
| surabhigandhabhūsitā; |
| Gandhapañcaṅgulakatā, |
| hemacchadanachāditā. |
40.
| 41 Catuddisā pokkharañño, |
| padumuppalasanthatā; |
| Sovaṇṇarūpā khāyantu, |
| padmareṇurajuggatā. |
41.
| 42 Pupphantu pādapā sabbe, |
| pāsādassa samantato; |
| Sayañca pupphā muñcitvā, |
| gantvā bhavanamokiruṃ. |
42.
| 43 Sikhino tattha naccantu, |
| dibbahaṃsā pakūjare; |
| Karavīkā ca gāyantu, |
| dijasaṅghā samantato. |
43.
| 44 Bheriyo sabbā vajjantu, |
| vīṇā sabbā rasantu tā; |
| Sabbā saṅgīti vattantu, |
| pāsādassa samantato. |
44.
| 45 Yāvatā buddhakhettamhi, |
| cakkavāḷe tato pare; |
| Mahantā jotisampannā, |
| acchinnā ratanāmayā. |
45.
| 46 Tiṭṭhantu soṇṇapallaṅkā, |
| dīparukkhā jalantu te; |
| Bhavantu ekapajjotā, |
| dasasahassiparamparā. |
46.
| 47 Gaṇikā lāsikā ceva, |
| naccantu accharāgaṇā; |
| Nānāraṅgā padissantu, |
| pāsādassa samantato. |
47.
| 48 Dumagge pabbatagge vā, |
| sinerugirimuddhani; |
| Ussāpemi dhajaṃ sabbaṃ, |
| vicittaṃ pañcavaṇṇikaṃ. |
48.
| 49 Narā nāgā ca gandhabbā, |
| sabbe devā upentu te; |
| Namassantā pañjalikā, |
| pāsādaṃ parivārayuṃ. |
49.
| 50 Yaṃ kiñci kusalaṃ kammaṃ, |
| kattabbaṃ kiriyaṃ mama; |
| Kāyena vācā manasā, |
| tidase sukataṃ kataṃ. |
50.
| 51 Ye sattā saññino atthi, |
| ye ca sattā asaññino; |
| Kataṃ puññaphalaṃ mayhaṃ, |
| sabbe bhāgī bhavantu te. |
51.
| 52 Yesaṃ kataṃ suviditaṃ, |
| dinnaṃ puññaphalaṃ mayā; |
| Ye ca tattha na jānanti, |
| devā gantvā nivedayuṃ. |
52.
| 53 Sabbalokamhi ye sattā, |
| Jīvantāhārahetukā; |
| Manuññaṃ bhojanaṃ sabbaṃ, |
| Labhantu mama cetasā. |
53.
| 54 Manasā dānaṃ mayā dinnaṃ, |
| manasā pasādamāvahiṃ; |
| Pūjitā sabbasambuddhā, |
| paccekā jinasāvakā. |
54.
| 55 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
55.
| 56 Duve bhave pajānāmi, |
| devatte atha mānuse; |
| Aññaṃ gatiṃ na jānāmi, |
| manasā patthanāphalaṃ. |
56.
| 57 Devānaṃ adhiko homi, |
| bhavāmi manujādhipo; |
| Rūpalakkhaṇasampanno, |
| paññāya asamo bhave. |
57.
| 58 Bhojanaṃ vividhaṃ seṭṭhaṃ, |
| Ratanañca anappakaṃ; |
| Vividhāni ca vatthāni, |
| Nabhā khippaṃ upenti maṃ. |
58.
| 59 Pathabyā pabbate ceva, |
| ākāse udake vane; |
| Yaṃ yaṃ hatthaṃ pasāremi, |
| dibbā bhakkhā upenti maṃ. |
59.
| 60 Pathabyā pabbate ceva, |
| ākāse udake vane; |
| Yaṃ yaṃ hatthaṃ pasāremi, |
| ratanā sabbe upenti maṃ. |
60.
| 61 Pathabyā pabbate ceva, |
| ākāse udake vane; |
| Yaṃ yaṃ hatthaṃ pasāremi, |
| sabbe gandhā upenti maṃ. |
61.
| 62 Pathabyā pabbate ceva, |
| ākāse udake vane; |
| Yaṃ yaṃ hatthaṃ pasāremi, |
| sabbe yānā upenti maṃ. |
62.
| 63 Pathabyā pabbate ceva, |
| ākāse udake vane; |
| Yaṃ yaṃ hatthaṃ pasāremi, |
| sabbe mālā upenti maṃ. |
63.
| 64 Pathabyā pabbate ceva, |
| ākāse udake vane; |
| Yaṃ yaṃ hatthaṃ pasāremi, |
| alaṅkārā upenti maṃ. |
64.
| 65 Pathabyā pabbate ceva, |
| ākāse udake vane; |
| Yaṃ yaṃ hatthaṃ pasāremi, |
| sabbā kaññā upenti maṃ. |
65.
| 66 Pathabyā pabbate ceva, |
| ākāse udake vane; |
| Yaṃ yaṃ hatthaṃ pasāremi, |
| madhusakkharā upenti maṃ. |
66.
| 67 Pathabyā pabbate ceva, |
| ākāse udake vane; |
| Yaṃ yaṃ hatthaṃ pasāremi, |
| sabbe khajjā upenti maṃ. |
67.
| 68 Adhane addhikajane, |
| yācake ca pathāvino; |
| Dadāmihaṃ dānavaraṃ, |
| sambodhivarapattiyā. |
68.
| 69 Nādento pabbataṃ selaṃ, |
| gajjento bahalaṃ giriṃ; |
| Sadevakaṃ hāsayanto, |
| buddho loke bhavāmahaṃ. |
69.
| 70 Disā dasavidhā loke, |
| yāyato natthi antakaṃ; |
| Tasmiñca disābhāgamhi, |
| buddhakhettā asaṅkhiyā. |
70.
| 71 Pabhā pakittitā mayhaṃ, |
| yamakā raṃsivāhanā; |
| Etthantare raṃsijālaṃ, |
| āloko vipulo bhave. |
71.
| 72 Ettake lokadhātumhi, |
| sabbe passantu maṃ janā; |
| Sabbe maṃ anuvattantu, |
| yāva brahmanivesanaṃ. |
72.
| 73 Visiṭṭhamadhunādena, |
| amatabherimāhaniṃ; |
| Etthantare janā sabbe, |
| suṇantu madhuraṃ giraṃ. |
73.
| 74 Dhammameghena vassante, |
| sabbe hontu anāsavā; |
| Yettha pacchimakā sattā, |
| sotāpannā bhavantu te. |
74.
| 75 Datvā dātabbakaṃ dānaṃ, |
| sīlaṃ pūretvā asesato; |
| Nekkhammapāramiṃ gantvā, |
| patto sambodhimuttamaṃ. |
75.
| 76 Paṇḍite paripucchitvā, |
| katvā vīriyamuttamaṃ; |
| Khantiyā pāramiṃ gantvā, |
| patto sambodhimuttamaṃ. |
76.
| 77 Katvā daḷhamadhiṭṭhānaṃ, |
| saccapārami pūriya; |
| Mettāya pāramiṃ gantvā, |
| patto sambodhimuttamaṃ. |
77.
| 78 Lābhālābhe sukhe dukkhe, |
| sammāne cāvamānane; |
| Sabbattha samako hutvā, |
| patto sambodhimuttamaṃ. |
78.
| 79 Kosajjaṃ bhayato disvā, |
| vīriyañcāpi khemato; |
| Āraddhavīriyā hotha, |
| esā buddhānusāsanī. |
79.
| 80 Vivādaṃ bhayato disvā, |
| avivādañca khemato; |
| Samaggā sakhilā hotha, |
| esā buddhānusāsanī. |
80.
| 81 Pamādaṃ bhayato disvā, |
| appamādañca khemato; |
| Bhāvethaṭṭhaṅgikaṃ maggaṃ, |
| esā buddhānusāsanī. |
81.
| 82 Samāgatā bahū buddhā, |
| arahantā ca sabbaso; |
| Sambuddhe arahante ca, |
| vandamānā namassatha. |
82.
| 83 Evaṃ acintiyā buddhā, |
| buddhadhammā acintiyā; |
| Acintiye pasannānaṃ, |
| vipāko hoti acintiyo”. |
84 Itthaṃ sudaṃ bhagavā attano buddhacariyaṃ sambhāvayamāno buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.
85 Buddhāpadānaṃ samattaṃ.