-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.10 Piṇḍolabhāradvājattheraapadāna
Buddhavagga
Piṇḍolabhāradvājattheraapadāna
613.
| 635 “Padumuttaro nāma jino, |
| sayambhū aggapuggalo; |
| Purato himavantassa, |
| cittakūṭe vasī tadā. |
614.
| 636 Abhītarūpo tatthāsiṃ, |
| migarājā catukkamo; |
| Tassa saddaṃ suṇitvāna, |
| vikkhambhanti bahujjanā. |
615.
| 637 Suphullaṃ padumaṃ gayha, |
| upagacchiṃ narāsabhaṃ; |
| Vuṭṭhitassa samādhimhā, |
| buddhassa abhiropayiṃ. |
616.
| 638 Catuddisaṃ namassitvā, |
| buddhaseṭṭhaṃ naruttamaṃ; |
| Sakaṃ cittaṃ pasādetvā, |
| sīhanādaṃ nadiṃ ahaṃ. |
617.
| 639 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Sakāsane nisīditvā, |
| imā gāthā abhāsatha. |
618.
| 640 Buddhassa giramaññāya, |
| Sabbe devā samāgatā; |
| ‘Āgato vadataṃ seṭṭho, |
| Dhammaṃ sossāma taṃ mayaṃ’. |
619.
| 641 Tesaṃ hāsaparetānaṃ, |
| purato lokanāyako; |
| Mama saddaṃ pakittesi, |
| dīghadassī mahāmuni. |
620.
| 642 Yenidaṃ padumaṃ dinnaṃ, |
| sīhanādo ca nādito; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
621.
| 643 Ito aṭṭhamake kappe, |
| cakkavattī bhavissati; |
| Sattaratanasampanno, |
| catudīpamhi issaro. |
622.
| 644 Kārayissati issariyaṃ, |
| mahiyā catusaṭṭhiyā; |
| Padumo nāma nāmena, |
| cakkavattī mahabbalo. |
623.
| 645 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
624.
| 646 Pakāsite pāvacane, |
| brahmabandhu bhavissati; |
| Brahmaññā abhinikkhamma, |
| pabbajissati tāvade. |
625.
| 647 Padhānapahitatto so, |
| upasanto nirūpadhi; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo. |
626.
| 648 Vijane pantaseyyamhi, |
| vāḷamigasamākule; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo. |
627.
| 649 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
650 Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero imā gāthāyo abhāsitthāti.
651 Piṇḍolabhāradvājattherassāpadānaṃ aṭṭhamaṃ.