-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.11 Khadiravaniyarevatattheraapadāna
Buddhavagga
Khadiravaniyarevatattheraapadāna
628.
| 652 “Gaṅgā bhāgīrathī nāma, |
| himavantā pabhāvitā; |
| Kutitthe nāviko āsiṃ, |
| orime ca tariṃ ahaṃ. |
629.
| 653 Padumuttaro nāyako, |
| sambuddho dvipaduttamo; |
| Vasī satasahassehi, |
| gaṅgātīramupāgato. |
630.
| 654 Bahū nāvā samānetvā, |
| vaḍḍhakīhi susaṅkhataṃ; |
| Nāvāya chadanaṃ katvā, |
| paṭimāniṃ narāsabhaṃ. |
631.
| 655 Āgantvāna ca sambuddho, |
| ārūhi tañca nāvakaṃ; |
| Vārimajjhe ṭhito satthā, |
| imā gāthā abhāsatha. |
632.
| 656 ‘Yo so tāresi sambuddhaṃ, |
| saṃghañcāpi anāsavaṃ; |
| Tena cittappasādena, |
| devaloke ramissati. |
633.
| 657 Nibbattissati te byamhaṃ, |
| sukataṃ nāvasaṇṭhitaṃ; |
| Ākāse pupphachadanaṃ, |
| dhārayissati sabbadā. |
634.
| 658 Aṭṭhapaññāsakappamhi, |
| tārako nāma khattiyo; |
| Cāturanto vijitāvī, |
| cakkavattī bhavissati. |
635.
| 659 Sattapaññāsakappamhi, |
| cammako nāma khattiyo; |
| Uggacchantova sūriyo, |
| jotissati mahabbalo. |
636.
| 660 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
637.
| 661 Tidasā so cavitvāna, |
| manussattaṃ gamissati; |
| Revato nāma nāmena, |
| brahmabandhu bhavissati. |
638.
| 662 Agārā nikkhamitvāna, |
| sukkamūlena codito; |
| Gotamassa bhagavato, |
| sāsane pabbajissati. |
639.
| 663 So pacchā pabbajitvāna, |
| yuttayogo vipassako; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo’. |
640.
| 664 Vīriyaṃ me dhuradhorayhaṃ, |
| Yogakkhemādhivāhanaṃ; |
| Dhāremi antimaṃ dehaṃ, |
| Sammāsambuddhasāsane. |
641.
| 665 Satasahasse kataṃ kammaṃ, |
| phalaṃ dassesi me idha; |
| Sumutto saravegova, |
| kilese jhāpayī mama. |
642.
| 666 Tato maṃ vananirataṃ, |
| disvā lokantagū muni; |
| Vanavāsibhikkhūnaggaṃ, |
| paññapesi mahāmati. |
643.
| 667 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
668 Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero imā gāthāyo abhāsitthāti.
669 Khadiravaniyarevatattherassāpadānaṃ navamaṃ.