-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.12 Ānandattheraapadāna
Buddhavagga
Ānandattheraapadāna
644.
| 670 “Ārāmadvārā nikkhamma, |
| padumuttaro mahāmuni; |
| Vassento amataṃ vuṭṭhiṃ, |
| nibbāpesi mahājanaṃ. |
645.
| 671 Satasahassaṃ te dhīrā, |
| chaḷabhiññā mahiddhikā; |
| Parivārenti sambuddhaṃ, |
| chāyāva anapāyinī. |
646.
| 672 Hatthikkhandhagato āsiṃ, |
| setacchattaṃ varuttamaṃ; |
| Sucārurūpaṃ disvāna, |
| vitti me udapajjatha. |
647.
| 673 Oruyha hatthikhandhamhā, |
| upagacchiṃ narāsabhaṃ; |
| Ratanāmayachattaṃ me, |
| buddhaseṭṭhassa dhārayiṃ. |
648.
| 674 Mama saṅkappamaññāya, |
| padumuttaro mahāisi; |
| Taṃ kathaṃ ṭhapayitvāna, |
| imā gāthā abhāsatha. |
649.
| 675 ‘Yo so chattamadhāresi, |
| soṇṇālaṅkārabhūsitaṃ; |
| Tamahaṃ kittayissāmi, |
| suṇotha mama bhāsato. |
650.
| 676 Ito gantvā ayaṃ poso, |
| tusitaṃ āvasissati; |
| Anubhossati sampattiṃ, |
| accharāhi purakkhato. |
651.
| 677 Catuttiṃsatikkhattuñca, |
| devarajjaṃ karissati; |
| Balādhipo aṭṭhasataṃ, |
| vasudhaṃ āvasissati. |
652.
| 678 Aṭṭhapaññāsakkhattuñca, |
| cakkavattī bhavissati; |
| Padesarajjaṃ vipulaṃ, |
| mahiyā kārayissati. |
653.
| 679 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
654.
| 680 Sakyānaṃ kulaketussa, |
| ñātibandhu bhavissati; |
| Ānando nāma nāmena, |
| upaṭṭhāko mahesino. |
655.
| 681 Ātāpī nipako cāpi, |
| bāhusacce sukovido; |
| Nivātavutti atthaddho, |
| sabbapāṭhī bhavissati. |
656.
| 682 Padhānapahitatto so, |
| upasanto nirūpadhi; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo. |
657.
| 683 Santi āraññakā nāgā, |
| kuñjarā saṭṭhihāyanā; |
| Tidhāpabhinnā mātaṅgā, |
| īsādantā urūḷhavā. |
658.
| 684 Anekasatasahassā, |
| paṇḍitāpi mahiddhikā; |
| Sabbe te buddhanāgassa, |
| na hontupaṇidhimhi te’. |
659.
| 685 Ādiyāme namassāmi, |
| majjhime atha pacchime; |
| Pasannacitto sumano, |
| buddhaseṭṭhaṃ upaṭṭhahiṃ. |
660.
| 686 Ātāpī nipako cāpi, |
| sampajāno patissato; |
| Sotāpattiphalaṃ patto, |
| sekhabhūmīsu kovido. |
661.
| 687 Satasahassito kappe, |
| yaṃ kammamabhinīhariṃ; |
| Tāhaṃ bhūmimanuppatto, |
| ṭhitā saddhammamācalā. |
662.
| 688 Svāgataṃ vata me āsi, |
| buddhaseṭṭhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
663.
| 689 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
690 Itthaṃ sudaṃ āyasmā ānando thero imā gāthāyo abhāsitthāti.
691 Ānandattherassāpadānaṃ dasamaṃ.
692 Tassuddānaṃ
| 693 Buddho paccekabuddho ca, |
| sāriputto ca kolito; |
| Kassapo anuruddho ca, |
| puṇṇatthero upāli ca. |
| 694 Aññāsikoṇḍañño piṇḍolo, |
| revatānandapaṇḍito; |
| Chasatāni ca paññāsa, |
| gāthāyo sabbapiṇḍitā. |
695 Apadāne buddhavaggo paṭhamo.