-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.2.1 Vinītavatthuuddānagāthā
Mahāvibhaṅga
Pārājikakaṇḍa
Dutiyapārājikasikkhāpada
Vinītavatthuuddānagāthā
| 282 Rajakehi pañca akkhātā, |
| caturo attharaṇehi ca; |
| Andhakārena ve pañca, |
| pañca hāraṇakena ca. |
| 283 Niruttiyā pañca akkhātā, |
| vātehi apare duve; |
| Asambhinne kusāpāto, |
| jantaggena sahā dasa. |
| 284 Vighāsehi pañca akkhātā, |
| pañca ceva amūlakā; |
| Dubbhikkhe kuramaṃsañca, |
| pūvasakkhalimodakā. |
| 285 Chaparikkhārathavikā, |
| bhisivaṃsā na nikkhame; |
| Khādanīyañca vissāsaṃ, |
| sasaññāyapare duve. |
| 286 Satta nāvaharāmāti, |
| satta ceva avāharuṃ; |
| Saṃghassa avaharuṃ satta, |
| pupphehi apare duve. |
| 287 Tayo ca vuttavādino, |
| maṇi tīṇi atikkame; |
| Sūkarā ca migā macchā, |
| yānañcāpi pavattayi. |
| 288 Duve pesī duve dārū, |
| paṃsukūlaṃ duve dakā; |
| Anupubbavidhānena, |
| tadañño na paripūrayi. |
| 289 Sāvatthiyā caturo muṭṭhī, |
| dve vighāsā duve tiṇā; |
| Saṃghassa bhājayuṃ satta, |
| satta ceva assāmikā. |
| 290 Dārudakā mattikā dve tiṇāni, |
| Saṃghassa satta avahāsi seyyaṃ; |
| Sassāmikaṃ na cāpi nīhareyya, |
| Hareyya sassāmikaṃ tāvakālikaṃ. |
| 291 Campā rājagahe ceva, |
| vesāliyā ca ajjuko; |
| Bārāṇasī ca kosambī, |
| sāgalā daḷhikena cāti. |