-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.9 Pītavimānavatthu
Itthivimāna
Mañjiṭṭhakavagga
Pītavimānavatthu
795.
| 632 “Pītavatthe pītadhaje, |
| pītālaṅkārabhūsite; |
| Pītacandanalittaṅge, |
| pītauppalamālinī. |
796.
| 633 Pītapāsādasayane, |
| pītāsane pītabhājane; |
| Pītachatte pītarathe, |
| pītasse pītabījane. |
797.
| 634 Kiṃ kammamakarī bhadde, |
| pubbe mānusake bhave; |
| Devate pucchitācikkha, |
| kissa kammassidaṃ phalan”ti. |
798.
| 635 “Kosātakī nāma latatthi bhante, |
| Tittikā anabhicchitā; |
| Tassā cattāri pupphāni, |
| Thūpaṃ abhihariṃ ahaṃ. |
799.
| 636 Satthu sarīramuddissa, |
| vippasannena cetasā; |
| Nāssa maggaṃ avekkhissaṃ, |
| na taggamanasā satī. |
800.
| 637 Tato maṃ avadhī gāvī, |
| thūpaṃ apattamānasaṃ; |
| Tañcāhaṃ abhisañceyyaṃ, |
| bhiyyo nūna ito siyā. |
801.
| 638 Tena kammena devinda, |
| maghavā devakuñjara; |
| Pahāya mānusaṃ dehaṃ, |
| tava sahabyamāgatā”ti. |
802.
| 639 Idaṃ sutvā tidasādhipati, |
| Maghavā devakuñjaro; |
| Tāvatiṃse pasādento, |
| Mātaliṃ etadabravi. |
803.
| 640 “Passa mātali accheraṃ, |
| cittaṃ kammaphalaṃ idaṃ; |
| Appakampi kataṃ deyyaṃ, |
| puññaṃ hoti mahapphalaṃ. |
804.
| 641 Natthi citte pasannamhi, |
| appakā nāma dakkhiṇā; |
| Tathāgate vā sambuddhe, |
| atha vā tassa sāvake. |
805.
| 642 Ehi mātali amhepi, |
| bhiyyo bhiyyo mahemase; |
| Tathāgatassa dhātuyo, |
| sukho puññāna muccayo. |
806.
| 643 Tiṭṭhante nibbute cāpi, |
| same citte samaṃ phalaṃ; |
| Cetopaṇidhihetu hi, |
| sattā gacchanti suggatiṃ. |
807.
| 644 Bahūnaṃ vata atthāya, |
| uppajjanti tathāgatā; |
| Yattha kāraṃ karitvāna, |
| saggaṃ gacchanti dāyakā”ti. |
645 Pītavimānaṃ navamaṃ.