-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.10 Ucchuvimānavatthu
Itthivimāna
Mañjiṭṭhakavagga
Ucchuvimānavatthu
808.
| 646 “Obhāsayitvā pathaviṃ sadevakaṃ, |
| Atirocasi candimasūriyā viya; |
| Siriyā ca vaṇṇena yasena tejasā, |
| Brahmāva deve tidase sahindake. |
809.
| 647 Pucchāmi taṃ uppalamāladhārinī, |
| Āveḷinī kañcanasannibhattace; |
| Alaṅkate uttamavatthadhārinī, |
| Kā tvaṃ subhe devate vandase mamaṃ. |
810.
| 648 Kiṃ tvaṃ pure kammamakāsi attanā, |
| Manussabhūtā purimāya jātiyā; |
| Dānaṃ suciṇṇaṃ atha sīlasaññamaṃ, |
| Kenupapannā sugatiṃ yasassinī; |
| Devate pucchitācikkha, |
| Kissa kammassidaṃ phalan”ti. |
811.
| 649 “Idāni bhante imameva gāmaṃ, |
| Piṇḍāya amhāka gharaṃ upāgami; |
| Tato te ucchussa adāsi khaṇḍikaṃ, |
| Pasannacittā atulāya pītiyā. |
812.
| 650 Sassu ca pacchā anuyuñjate mamaṃ, |
| Kahaṃ nu ucchuṃ vadhuke avākiri; |
| Na chaḍḍitaṃ no pana khāditaṃ mayā, |
| Santassa bhikkhussa sayaṃ adāsahaṃ. |
813.
| 651 Tuyhaṃ nvidaṃ issariyaṃ atho mama, |
| Itissā sassu paribhāsate mamaṃ; |
| Leḍḍuṃ gahetvā pahāraṃ adāsi me, |
| Tato cutā kālakatāmhi devatā. |
814.
| 652 Tadeva kammaṃ kusalaṃ kataṃ mayā, |
| Sukhañca kammaṃ anubhomi attanā; |
| Devehi saddhiṃ paricārayāmahaṃ, |
| Modāmahaṃ kāmaguṇehi pañcahi. |
815.
| 653 Tadeva kammaṃ kusalaṃ kataṃ mayā, |
| Sukhañca kammaṃ anubhomi attanā; |
| Devindaguttā tidasehi rakkhitā, |
| Samappitā kāmaguṇehi pañcahi. |
816.
| 654 Etādisaṃ puññaphalaṃ anappakaṃ, |
| Mahāvipākā mama ucchudakkhiṇā; |
| Devehi saddhiṃ paricārayāmahaṃ, |
| Modāmahaṃ kāmaguṇehi pañcahi. |
817.
| 655 Etādisaṃ puññaphalaṃ anappakaṃ, |
| Mahājutikā mama ucchudakkhiṇā; |
| Devindaguttā tidasehi rakkhitā, |
| Sahassanettoriva nandane vane. |
818.
| 656 Tuvañca bhante anukampakaṃ viduṃ, |
| Upecca vandiṃ kusalañca pucchisaṃ; |
| Tato te ucchussa adāsiṃ khaṇḍikaṃ, |
| Pasannacittā atulāya pītiyā”ti. |
657 Ucchuvimānaṃ dasamaṃ.