-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.11 Vandanavimānavatthu
Itthivimāna
Mañjiṭṭhakavagga
Vandanavimānavatthu
819.
| 658 “Abhikkantena vaṇṇena, |
| yā tvaṃ tiṭṭhasi devate; |
| Obhāsentī disā sabbā, |
| osadhī viya tārakā. |
820--821.
| 659 Kena tetādiso vaṇṇo, |
| …pe… |
| Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
822.
| 660 Sā devatā attamanā, |
| …pe… |
| yassa kammassidaṃ phalaṃ. |
823.
| 661 “Ahaṃ manussesu manussabhūtā, |
| Disvāna samaṇe sīlavante; |
| Pādāni vanditvā manaṃ pasādayiṃ, |
| Vittā cahaṃ añjalikaṃ akāsiṃ. |
824--825.
| 662 Tena metādiso vaṇṇo, |
| …pe… |
| Vaṇṇo ca me sabbadisā pabhāsatī”ti. |
663 Vandanavimānaṃ ekādasamaṃ.