-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.12 Rajjumālāvimānavatthu
Itthivimāna
Mañjiṭṭhakavagga
Rajjumālāvimānavatthu
826.
| 664 “Abhikkantena vaṇṇena, |
| yā tvaṃ tiṭṭhasi devate; |
| Hatthapāde ca viggayha, |
| naccasi suppavādite. |
827.
| 665 Tassā te naccamānāya, |
| aṅgamaṅgehi sabbaso; |
| Dibbā saddā niccharanti, |
| savanīyā manoramā. |
828.
| 666 Tassā te naccamānāya, |
| aṅgamaṅgehi sabbaso; |
| Dibbā gandhā pavāyanti, |
| sucigandhā manoramā. |
829.
| 667 Vivattamānā kāyena, |
| yā veṇīsu piḷandhanā; |
| Tesaṃ suyyati nigghoso, |
| tūriye pañcaṅgike yathā. |
830.
| 668 Vaṭaṃsakā vātadhutā, |
| vātena sampakampitā; |
| Tesaṃ suyyati nigghoso, |
| tūriye pañcaṅgike yathā. |
831.
| 669 Yāpi te sirasmiṃ mālā, |
| sucigandhā manoramā; |
| Vāti gandho disā sabbā, |
| rukkho mañjūsako yathā. |
832.
| 670 Ghāyase taṃ sucigandhaṃ, |
| rūpaṃ passasi amānusaṃ; |
| Devate pucchitācikkha, |
| kissa kammassidaṃ phalan”ti. |
833.
| 671 “Dāsī ahaṃ pure āsiṃ, |
| gayāyaṃ brāhmaṇassahaṃ; |
| Appapuññā alakkhikā, |
| rajjumālāti maṃ viduṃ. |
834.
| 672 Akkosānaṃ vadhānañca, |
| tajjanāya ca uggatā; |
| Kuṭaṃ gahetvā nikkhamma, |
| agañchiṃ udahāriyā. |
835.
| 673 Vipathe kuṭaṃ nikkhipitvā, |
| vanasaṇḍaṃ upāgamiṃ; |
| Idhevāhaṃ marissāmi, |
| ko attho jīvitena me. |
836.
| 674 Daḷhaṃ pāsaṃ karitvāna, |
| āsumbhitvāna pādape; |
| Tato disā vilokesiṃ, |
| ‘ko nu kho vanamassito’. |
837.
| 675 Tatthaddasāsiṃ sambuddhaṃ, |
| sabbalokahitaṃ muniṃ; |
| Nisinnaṃ rukkhamūlasmiṃ, |
| jhāyantaṃ akutobhayaṃ. |
838.
| 676 Tassā me ahu saṃvego, |
| abbhuto lomahaṃsano; |
| Ko nu kho vanamassito, |
| manusso udāhu devatā. |
839.
| 677 Pāsādikaṃ pasādanīyaṃ, |
| vanā nibbanamāgataṃ; |
| Disvā mano me pasīdi, |
| nāyaṃ yādisakīdiso. |
840.
| 678 Guttindriyo jhānarato, |
| abahiggatamānaso; |
| Hito sabbassa lokassa, |
| buddho ayaṃ bhavissati. |
841.
| 679 Bhayabheravo durāsado, |
| sīhova guhamassito; |
| Dullabhāyaṃ dassanāya, |
| pupphaṃ odumbaraṃ yathā. |
842.
| 680 So maṃ mudūhi vācāhi, |
| ālapitvā tathāgato; |
| Rajjumāleti maṃvoca, |
| saraṇaṃ gaccha tathāgataṃ. |
843.
| 681 Tāhaṃ giraṃ suṇitvāna, |
| nelaṃ atthavatiṃ suciṃ; |
| Saṇhaṃ muduñca vagguñca, |
| sabbasokāpanūdanaṃ. |
844.
| 682 Kallacittañca maṃ ñatvā, |
| pasannaṃ suddhamānasaṃ; |
| Hito sabbassa lokassa, |
| anusāsi tathāgato. |
845.
| 683 Idaṃ dukkhanti maṃvoca, |
| Ayaṃ dukkhassa sambhavo; |
| Dukkha nirodho maggo ca, |
| Añjaso amatogadho. |
846.
| 684 Anukampakassa kusalassa, |
| Ovādamhi ahaṃ ṭhitā; |
| Ajjhagā amataṃ santiṃ, |
| Nibbānaṃ padamaccutaṃ. |
847.
| 685 Sāhaṃ avaṭṭhitāpemā, |
| dassane avikampinī; |
| Mūlajātāya saddhāya, |
| dhītā buddhassa orasā. |
848.
| 686 Sāhaṃ ramāmi kīḷāmi, |
| modāmi akutobhayā; |
| Dibbamālaṃ dhārayāmi, |
| pivāmi madhumaddavaṃ. |
849.
| 687 Saṭṭhitūriyasahassāni, |
| paṭibodhaṃ karonti me; |
| Āḷambo gaggaro bhīmo, |
| sādhuvādī ca saṃsayo. |
850.
| 688 Pokkharo ca suphasso ca, |
| vīṇāmokkhā ca nāriyo; |
| Nandā ceva sunandā ca, |
| soṇadinnā sucimhitā. |
851.
| 689 Alambusā missakesī ca, |
| puṇḍarīkātidāruṇī; |
| Eṇīphassā suphassā ca, |
| subhaddā muduvādinī. |
852.
| 690 Etā caññā ca seyyāse, |
| accharānaṃ pabodhikā; |
| Tā maṃ kālenupāgantvā, |
| abhibhāsanti devatā. |
853.
| 691 Handa naccāma gāyāma, |
| handa taṃ ramayāmase; |
| Nayidaṃ akatapuññānaṃ, |
| katapuññānamevidaṃ. |
854.
| 692 Asokaṃ nandanaṃ rammaṃ, |
| tidasānaṃ mahāvanaṃ; |
| Sukhaṃ akatapuññānaṃ, |
| idha natthi parattha ca. |
855.
| 693 Sukhañca katapuññānaṃ, |
| idha ceva parattha ca; |
| Tesaṃ sahabyakāmānaṃ, |
| kattabbaṃ kusalaṃ bahuṃ; |
| Katapuññā hi modanti, |
| sagge bhogasamaṅgino. |
856.
| 694 Bahūnaṃ vata atthāya, |
| uppajjanti tathāgatā; |
| Dakkhiṇeyyā manussānaṃ, |
| puññakhettānamākarā; |
| Yattha kāraṃ karitvāna, |
| sagge modanti dāyakā”ti. |
695 Rajjumālāvimānaṃ dvādasamaṃ.
696 Tassuddānaṃ
| 697 Mañjiṭṭhā pabhassarā nāgā, |
| Alomākañjikadāyikā; |
| Vihāracaturitthambā, |
| Pītā ucchuvandanarajjumālā ca; |
| Vaggo tena pavuccatīti. |
698 Mañjiṭṭhakavaggo catuttho.
699 Itthivimānaṃ samattaṃ.