-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.8 Ambavimānavatthu
Itthivimāna
Mañjiṭṭhakavagga
Ambavimānavatthu
783.
| 621 “Dibbaṃ te ambavanaṃ rammaṃ, |
| Pāsādettha mahallako; |
| Nānātūriyasaṅghuṭṭho, |
| Accharāgaṇaghosito. |
784.
| 622 Padīpo cettha jalati, |
| niccaṃ sovaṇṇayo mahā; |
| Dussaphalehi rukkhehi, |
| samantā parivārito. |
785--786.
| 623 Kena tetādiso vaṇṇo, |
| …pe… |
| Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
787.
| 624 Sā devatā attamanā, |
| …pe… |
| yassa kammassidaṃ phalaṃ. |
788.
| 625 “Ahaṃ manussesu manussabhūtā, |
| Purimāya jātiyā manussaloke; |
| Vihāraṃ saṃghassa kāresiṃ, |
| Ambehi parivāritaṃ. |
789.
| 626 Pariyosite vihāre, |
| kārente niṭṭhite mahe; |
| Ambehi chādayitvāna, |
| katvā dussamaye phale. |
790.
| 627 Padīpaṃ tattha jāletvā, |
| bhojayitvā gaṇuttamaṃ; |
| Niyyādesiṃ taṃ saṃghassa, |
| pasannā sehi pāṇibhi. |
791.
| 628 Tena me ambavanaṃ rammaṃ, |
| pāsādettha mahallako; |
| Nānātūriyasaṅghuṭṭho, |
| accharāgaṇaghosito. |
792.
| 629 Padīpo cettha jalati, |
| niccaṃ sovaṇṇayo mahā; |
| Dussaphalehi rukkhehi, |
| samantā parivārito. |
793--794.
| 630 Tena metādiso vaṇṇo, |
| …pe… |
| Vaṇṇo ca me sabbadisā pabhāsatī”ti. |
631 Ambavimānaṃ aṭṭhamaṃ.