-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.7 Caturitthivimānavatthu
Itthivimāna
Mañjiṭṭhakavagga
Caturitthivimānavatthu
755--757.
| 604 “Abhikkantena vaṇṇena, |
| …pe… |
| Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
758.
| 605 Sā devatā attamanā, |
| …pe… |
| yassa kammassidaṃ phalaṃ. |
759.
| 606 “Indīvarānaṃ hatthakaṃ ahamadāsiṃ, |
| Bhikkhuno piṇḍāya carantassa; |
| Esikānaṃ uṇṇatasmiṃ, |
| Nagaravare paṇṇakate ramme. |
760--761.
| 607 Tena metādiso vaṇṇo, |
| …pe… |
| Vaṇṇo ca me sabbadisā pabhāsatī”ti. |
762--764.
| 608 “Abhikkantena vaṇṇena, |
| …pe… |
| Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
765.
| 609 Sā devatā attamanā, |
| …pe… |
| yassa kammassidaṃ phalaṃ. |
766.
| 610 “Nīluppalahatthakaṃ ahamadāsiṃ, |
| Bhikkhuno piṇḍāya carantassa; |
| Esikānaṃ uṇṇatasmiṃ, |
| Nagaravare paṇṇakate ramme. |
767--768.
| 611 Tena metādiso vaṇṇo, |
| …pe… |
| Vaṇṇo ca me sabbadisā pabhāsatī”ti. |
769--771.
| 612 “Abhikkantena vaṇṇena, |
| …pe… |
| Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
772.
| 613 Sā devatā attamanā, |
| …pe… |
| yassa kammassidaṃ phalaṃ. |
773.
| 614 “Odātamūlakaṃ haritapattaṃ, |
| Udakasmiṃ sare jātaṃ ahamadāsiṃ; |
| Bhikkhuno piṇḍāya carantassa, |
| Esikānaṃ uṇṇatasmiṃ; |
| Nagaravare paṇṇakate ramme. |
774--775.
| 615 Tena metādiso vaṇṇo, |
| …pe… |
| Vaṇṇo ca me sabbadisā pabhāsatī”ti. |
776--778.
| 616 “Abhikkantena vaṇṇena, |
| …pe… |
| Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
779.
| 617 Sā devatā attamanā, |
| …pe… |
| yassa kammassidaṃ phalaṃ. |
780.
| 618 “Ahaṃ sumanā sumanassa sumanamakuḷāni, |
| Dantavaṇṇāni ahamadāsiṃ; |
| Bhikkhuno piṇḍāya carantassa, |
| Esikānaṃ uṇṇatasmiṃ; |
| Nagaravare paṇṇakate ramme. |
781--782.
| 619 Tena metādiso vaṇṇo, |
| …pe… |
| Vaṇṇo ca me sabbadisā pabhāsatī”ti. |
620 Caturitthivimānaṃ sattamaṃ.