-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.6 Vihāravimānavatthu
Itthivimāna
Mañjiṭṭhakavagga
Vihāravimānavatthu
729.
| 577 “Abhikkantena vaṇṇena, |
| …pe… |
| osadhī viya tārakā. |
730.
| 578 Tassā te naccamānāya, |
| aṅgamaṅgehi sabbaso; |
| Dibbā saddā niccharanti, |
| savanīyā manoramā. |
731.
| 579 Tassā te naccamānāya, |
| aṅgamaṅgehi sabbaso; |
| Dibbā gandhā pavāyanti, |
| sucigandhā manoramā. |
732.
| 580 Vivattamānā kāyena, |
| yā veṇīsu piḷandhanā; |
| Tesaṃ suyyati nigghoso, |
| tūriye pañcaṅgike yathā. |
733.
| 581 Vaṭaṃsakā vātadhutā, |
| vātena sampakampitā; |
| Tesaṃ suyyati nigghoso, |
| tūriye pañcaṅgike yathā. |
734.
| 582 Yāpi te sirasmiṃ mālā, |
| sucigandhā manoramā; |
| Vāti gandho disā sabbā, |
| rukkho mañjūsako yathā. |
735.
| 583 Ghāyase taṃ sucigandhaṃ, |
| rūpaṃ passasi amānusaṃ; |
| Devate pucchitācikkha, |
| kissa kammassidaṃ phalan”ti. |
736.
| 584 “Sāvatthiyaṃ mayhaṃ sakhī bhadante, |
| Saṃghassa kāresi mahāvihāraṃ; |
| Tatthappasannā ahamānumodiṃ, |
| Disvā agārañca piyañca metaṃ. |
737.
| 585 Tāyeva me suddhanumodanāya, |
| Laddhaṃ vimānabbhutadassaneyyaṃ; |
| Samantato soḷasayojanāni, |
| Vehāyasaṃ gacchati iddhiyā mama. |
738.
| 586 Kūṭāgārā nivesā me, |
| vibhattā bhāgaso mitā; |
| Daddallamānā ābhanti, |
| samantā satayojanaṃ. |
739.
| 587 Pokkharañño ca me ettha, |
| puthulomanisevitā; |
| Acchodakā vippasannā, |
| soṇṇavālukasanthatā. |
740.
| 588 Nānāpadumasañchannā, |
| puṇḍarīkasamotatā; |
| Surabhī sampavāyanti, |
| manuññā māluteritā. |
741.
| 589 Jambuyo panasā tālā, |
| nāḷikeravanāni ca; |
| Antonivesane jātā, |
| nānārukkhā aropimā. |
742.
| 590 Nānātūriyasaṅghuṭṭhaṃ, |
| accharāgaṇaghositaṃ; |
| Yopi maṃ supine passe, |
| sopi vitto siyā naro. |
743.
| 591 Etādisaṃ abbhutadassaneyyaṃ, |
| Vimānaṃ sabbasopabhaṃ; |
| Mama kammehi nibbattaṃ, |
| Alaṃ puññāni kātave”ti. |
744.
| 592 “Tāyeva te suddhanumodanāya, |
| Laddhaṃ vimānabbhutadassaneyyaṃ; |
| Yā ceva sā dānamadāsi nārī, |
| Tassā gatiṃ brūhi kuhiṃ uppannā sā”ti. |
745.
| 593 “Yā sā ahu mayhaṃ sakhī bhadante, |
| Saṃghassa kāresi mahāvihāraṃ; |
| Viññātadhammā sā adāsi dānaṃ, |
| Uppannā nimmānaratīsu devesu. |
746.
| 594 Pajāpatī tassa sunimmitassa, |
| Acintiyā kammavipākā tassā; |
| Yametaṃ pucchasi kuhiṃ uppannā sāti, |
| Taṃ te viyākāsiṃ anaññathā ahaṃ. |
747.
| 595 Tenahaññepi samādapetha, |
| Saṃghassa dānāni dadātha vittā; |
| Dhammañca suṇātha pasannamānasā, |
| Sudullabho laddho manussalābho. |
748.
| 596 Yaṃ maggaṃ maggādhipatī adesayi, |
| Brahmassaro kañcanasannibhattaco; |
| Saṃghassa dānāni dadātha vittā, |
| Mahapphalā yattha bhavanti dakkhiṇā. |
749.
| 597 Ye puggalā aṭṭha sataṃ pasatthā, |
| Cattāri etāni yugāni honti; |
| Te dakkhiṇeyyā sugatassa sāvakā, |
| Etesu dinnāni mahapphalāni. |
750.
| 598 Cattāro ca paṭipannā, |
| cattāro ca phale ṭhitā; |
| Esa saṃgho ujubhūto, |
| paññāsīlasamāhito. |
751.
| 599 Yajamānānaṃ manussānaṃ, |
| puññapekkhāna pāṇinaṃ; |
| Karotaṃ opadhikaṃ puññaṃ, |
| saṃghe dinnaṃ mahapphalaṃ. |
752.
| 600 Eso hi saṃgho vipulo mahaggato, |
| Esappameyyo udadhīva sāgaro; |
| Etehi seṭṭhā naravīrasāvakā, |
| Pabhaṅkarā dhammamudīrayanti. |
753.
| 601 Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ, |
| Ye saṃghamuddissa dadanti dānaṃ; |
| Sā dakkhiṇā saṃghagatā patiṭṭhitā, |
| Mahapphalā lokavidūna vaṇṇitā. |
754.
| 602 Etādisaṃ yaññamanussarantā, |
| Ye vedajātā vicaranti loke; |
| Vineyya maccheramalaṃ samūlaṃ, |
| Aninditā saggamupenti ṭhānan”ti. |
603
Vihāravimānaṃ chaṭṭhaṃ.
Bhāṇavāraṃ dutiyaṃ.