-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.5 Kañjikadāyikāvimānavatthu
Itthivimāna
Mañjiṭṭhakavagga
Kañjikadāyikāvimānavatthu
719.
| 567 “Abhikkantena vaṇṇena, |
| …pe… |
| osadhī viya tārakā. |
720--721.
| 568 Kena tetādiso vaṇṇo, |
| …pe… |
| Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
722.
| 569 Sā devatā attamanā, |
| …pe… |
| yassa kammassidaṃ phalaṃ. |
723.
| 570 “Ahaṃ andhakavindamhi, |
| buddhassādiccabandhuno; |
| Adāsiṃ kolasampākaṃ, |
| kañjikaṃ teladhūpitaṃ. |
724.
| 571 Pipphalyā lasuṇena ca, |
| missaṃ lāmañjakena ca; |
| Adāsiṃ ujubhūtasmiṃ, |
| vippasannena cetasā. |
725.
| 572 Yā mahesittaṃ kāreyya, |
| cakkavattissa rājino; |
| Nārī sabbaṅgakalyāṇī, |
| bhattu cānomadassikā; |
| Ekassa kañjikadānassa, |
| kalaṃ nāgghati soḷasiṃ. |
726.
| 573 Sataṃ nikkhā sataṃ assā, |
| sataṃ assatarīrathā; |
| Sataṃ kaññāsahassāni, |
| āmuttamaṇikuṇḍalā; |
| Ekassa kañjikadānassa, |
| kalaṃ nāgghanti soḷasiṃ. |
727.
| 574 Sataṃ hemavatā nāgā, |
| īsādantā urūḷhavā; |
| Suvaṇṇakacchā mātaṅgā, |
| hemakappanavāsasā; |
| Ekassa kañjikadānassa, |
| kalaṃ nāgghanti soḷasiṃ. |
728.
| 575 Catunnamapi dīpānaṃ, |
| issaraṃ yodha kāraye; |
| Ekassa kañjikadānassa, |
| kalaṃ nāgghati soḷasin”ti. |
576 Kañjikadāyikāvimānaṃ pañcamaṃ.