-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.4 Alomavimānavatthu
Itthivimāna
Mañjiṭṭhakavagga
Alomavimānavatthu
711.
| 560 “Abhikkantena vaṇṇena, |
| yā tvaṃ tiṭṭhasi devate; |
| Obhāsentī disā sabbā, |
| osadhī viya tārakā. |
712--713.
| 561 Kena tetādiso vaṇṇo, |
| …pe… |
| Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
714.
| 562 Sā devatā attamanā, |
| …pe… |
| yassa kammassidaṃ phalaṃ. |
715.
| 563 “Ahañca bārāṇasiyaṃ, |
| buddhassādiccabandhuno; |
| Adāsiṃ sukkhakummāsaṃ, |
| pasannā sehi pāṇibhi. |
716.
| 564 Sukkhāya aloṇikāya ca, |
| Passa phalaṃ kummāsapiṇḍiyā; |
| Alomaṃ sukhitaṃ disvā, |
| Ko puññaṃ na karissati. |
717--718.
| 565 Tena metādiso vaṇṇo, |
| …pe… |
| Vaṇṇo ca me sabbadisā pabhāsatī”ti. |
566 Alomavimānaṃ catutthaṃ.