-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.3 Nāgavimānavatthu
Itthivimāna
Mañjiṭṭhakavagga
Nāgavimānavatthu
705.
| 553 “Alaṅkatā maṇikañcanācitaṃ, |
| Sovaṇṇajālacitaṃ mahantaṃ; |
| Abhiruyha gajavaraṃ sukappitaṃ, |
| Idhāgamā vehāyasaṃ antalikkhe. |
706.
| 554 Nāgassa dantesu duvesu nimmitā, |
| Acchodakā paduminiyo suphullā; |
| Padumesu ca tūriyagaṇā pabhijjare, |
| Imā ca naccanti manoharāyo. |
707.
| 555 Deviddhipattāsi mahānubhāve, |
| Manussabhūtā kimakāsi puññaṃ; |
| Kenāsi evaṃ jalitānubhāvā, |
| Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
708.
| 556 “Bārāṇasiyaṃ upasaṅkamitvā, |
| Buddhassahaṃ vatthayugaṃ adāsiṃ; |
| Pādāni vanditvā chamā nisīdiṃ, |
| Vittā cahaṃ añjalikaṃ akāsiṃ. |
709.
| 557 Buddho ca me kañcanasannibhattaco, |
| Adesayi samudayadukkhaniccataṃ; |
| Asaṅkhataṃ dukkhanirodhasassataṃ, |
| Maggaṃ adesayi yato vijānisaṃ. |
710.
| 558 Appāyukī kālakatā tato cutā, |
| Upapannā tidasagaṇaṃ yasassinī; |
| Sakkassahaṃ aññatarā pajāpati, |
| Yasuttarā nāma disāsu vissutā”ti. |
559 Nāgavimānaṃ tatiyaṃ.