-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.2 Pabhassaravimānavatthu
Itthivimāna
Mañjiṭṭhakavagga
Pabhassaravimānavatthu
697.
| 544 “Pabhassaravaravaṇṇanibhe, |
| Surattavatthavasane; |
| Mahiddhike candanaruciragatte, |
| Kā tvaṃ subhe devate vandase mamaṃ. |
698.
| 545 Pallaṅko ca te mahaggho, |
| Nānāratanacittito ruciro; |
| Yattha tvaṃ nisinnā virocasi, |
| Devarājāriva nandane vane. |
699.
| 546 Kiṃ tvaṃ pure sucaritamācarī bhadde, |
| Kissa kammassa vipākaṃ; |
| Anubhosi devalokasmiṃ, |
| Devate pucchitācikkha; |
| Kissa kammassidaṃ phalan”ti. |
700.
| 547 “Piṇḍāya te carantassa, |
| Mālaṃ phāṇitañca adadaṃ bhante; |
| Tassa kammassidaṃ vipākaṃ, |
| Anubhomi devalokasmiṃ. |
701.
| 548 Hoti ca me anutāpo, |
| Aparaddhaṃ dukkhitañca me bhante; |
| Sāhaṃ dhammaṃ nāssosiṃ, |
| Sudesitaṃ dhammarājena. |
702.
| 549 Taṃ taṃ vadāmi bhaddante, |
| ‘Yassa me anukampiyo koci; |
| Dhammesu taṃ samādapetha’, |
| Sudesitaṃ dhammarājena. |
703.
| 550 Yesaṃ atthi saddhā buddhe, |
| dhamme ca saṃgharatane; |
| Te maṃ ativirocanti, |
| āyunā yasasā siriyā. |
704.
| 551 Patāpena vaṇṇena uttaritarā, |
| Aññe mahiddhikatarā mayā devā”ti. |
552 Pabhassaravimānaṃ dutiyaṃ.