-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.1 Mañjiṭṭhakavimānavatthu
Itthivimāna
Mañjiṭṭhakavagga
Mañjiṭṭhakavimānavatthu
689.
| 535 “Mañjiṭṭhake vimānasmiṃ, |
| soṇṇavālukasanthate; |
| Pañcaṅgikena tūriyena, |
| ramasi suppavādite. |
690.
| 536 Tamhā vimānā oruyha, |
| nimmitā ratanāmayā; |
| Ogāhasi sālavanaṃ, |
| pupphitaṃ sabbakālikaṃ. |
691.
| 537 Yassa yasseva sālassa, |
| mūle tiṭṭhasi devate; |
| So so muñcati pupphāni, |
| onamitvā dumuttamo. |
692.
| 538 Vāteritaṃ sālavanaṃ, |
| ādhutaṃ dijasevitaṃ; |
| Vāti gandho disā sabbā, |
| rukkho mañjūsako yathā. |
693.
| 539 Ghāyase taṃ sucigandhaṃ, |
| rūpaṃ passasi amānusaṃ; |
| Devate pucchitācikkha, |
| kissa kammassidaṃ phalan”ti. |
694.
| 540 “Ahaṃ manussesu manussabhūtā, |
| Dāsī ayirakule ahuṃ; |
| Buddhaṃ nisinnaṃ disvāna, |
| Sālapupphehi okiriṃ. |
695.
| 541 Vaṭaṃsakañca sukataṃ, |
| sālapupphamayaṃ ahaṃ; |
| Buddhassa upanāmesiṃ, |
| pasannā sehi pāṇibhi. |
696.
| 542 Tāhaṃ kammaṃ karitvāna, |
| kusalaṃ buddhavaṇṇitaṃ; |
| Apetasokā sukhitā, |
| sampamodāmanāmayā”ti. |
543 Mañjiṭṭhakavimānaṃ paṭhamaṃ.