-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.7 Guttātherīgāthā
Chakkanipāta
Guttātherīgāthā
163.
| 224 “Gutte yadatthaṃ pabbajjā, |
| hitvā puttaṃ vasuṃ piyaṃ; |
| Tameva anubrūhehi, |
| mā cittassa vasaṃ gami. |
164.
| 225 Cittena vañcitā sattā, |
| mārassa visaye ratā; |
| Anekajātisaṃsāraṃ, |
| sandhāvanti aviddasū. |
165.
| 226 Kāmacchandañca byāpādaṃ, |
| sakkāyadiṭṭhimeva ca; |
| Sīlabbataparāmāsaṃ, |
| vicikicchañca pañcamaṃ. |
166.
| 227 Saṃyojanāni etāni, |
| pajahitvāna bhikkhunī; |
| Orambhāgamanīyāni, |
| nayidaṃ punarehisi. |
167.
| 228 Rāgaṃ mānaṃ avijjañca, |
| uddhaccañca vivajjiya; |
| Saṃyojanāni chetvāna, |
| dukkhassantaṃ karissasi. |
168.
| 229 Khepetvā jātisaṃsāraṃ, |
| pariññāya punabbhavaṃ; |
| Diṭṭheva dhamme nicchātā, |
| upasantā carissatī”ti. |
230 … Guttā therī… .