-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.6 Mahāpajāpatigotamītherīgāthā
Chakkanipāta
Mahāpajāpatigotamītherīgāthā
157.
| 217 “Buddha vīra namo tyatthu, |
| sabbasattānamuttama; |
| Yo maṃ dukkhā pamocesi, |
| aññañca bahukaṃ janaṃ. |
158.
| 218 Sabbadukkhaṃ pariññātaṃ, |
| Hetutaṇhā visositā; |
| Bhāvito aṭṭhaṅgiko maggo, |
| Nirodho phusito mayā. |
159.
| 219 Mātā putto pitā bhātā, |
| ayyakā ca pure ahuṃ; |
| Yathābhuccamajānantī, |
| saṃsariṃhaṃ anibbisaṃ. |
160.
| 220 Diṭṭho hi me so bhagavā, |
| antimoyaṃ samussayo; |
| Vikkhīṇo jātisaṃsāro, |
| natthi dāni punabbhavo. |
161.
| 221 Āraddhavīriye pahitatte, |
| Niccaṃ daḷhaparakkame; |
| Samagge sāvake passe, |
| Esā buddhāna vandanā. |
162.
| 222 Bahūnaṃ vata atthāya, |
| Māyā janayi gotamaṃ; |
| Byādhimaraṇatunnānaṃ, |
| Dukkhakkhandhaṃ byapānudī”ti. |
223 … Mahāpajāpatigotamī therī… .