-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.5 Anopamātherīgāthā
Chakkanipāta
Anopamātherīgāthā
151.
| 210 “Ucce kule ahaṃ jātā, |
| bahuvitte mahaddhane; |
| Vaṇṇarūpena sampannā, |
| dhītā majjhassa atrajā. |
152.
| 211 Patthitā rājaputtehi, |
| seṭṭhiputtehi gijjhitā; |
| Pitu me pesayī dūtaṃ, |
| detha mayhaṃ anopamaṃ. |
153.
| 212 Yattakaṃ tulitā esā, |
| tuyhaṃ dhītā anopamā; |
| Tato aṭṭhaguṇaṃ dassaṃ, |
| hiraññaṃ ratanāni ca. |
154.
| 213 Sāhaṃ disvāna sambuddhaṃ, |
| lokajeṭṭhaṃ anuttaraṃ; |
| Tassa pādāni vanditvā, |
| ekamantaṃ upāvisiṃ. |
155.
| 214 So me dhammamadesesi, |
| anukampāya gotamo; |
| Nisinnā āsane tasmiṃ, |
| phusayiṃ tatiyaṃ phalaṃ. |
156.
| 215 Tato kesāni chetvāna, |
| pabbajiṃ anagāriyaṃ; |
| Ajja me sattamī ratti, |
| yato taṇhā visositā”ti. |
216 … Anopamā therī… .