-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.4 Sujātātherīgāthā
Chakkanipāta
Sujātātherīgāthā
145.
| 203 “Alaṅkatā suvasanā, |
| mālinī candanokkhitā; |
| Sabbābharaṇasañchannā, |
| dāsīgaṇapurakkhatā. |
146.
| 204 Annaṃ pānañca ādāya, |
| khajjaṃ bhojjaṃ anappakaṃ; |
| Gehato nikkhamitvāna, |
| uyyānamabhihārayiṃ. |
147.
| 205 Tattha ramitvā kīḷitvā, |
| āgacchantī sakaṃ gharaṃ; |
| Vihāraṃ daṭṭhuṃ pāvisiṃ, |
| sākete añjanaṃ vanaṃ. |
148.
| 206 Disvāna lokapajjotaṃ, |
| vanditvāna upāvisiṃ; |
| So me dhammamadesesi, |
| anukampāya cakkhumā. |
149.
| 207 Sutvā ca kho mahesissa, |
| saccaṃ sampaṭivijjhahaṃ; |
| Tattheva virajaṃ dhammaṃ, |
| phusayiṃ amataṃ padaṃ. |
150.
| 208 Tato viññātasaddhammā, |
| pabbajiṃ anagāriyaṃ; |
| Tisso vijjā anuppattā, |
| amoghaṃ buddhasāsanan”ti. |
209 … Sujātā therī… .