-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.3 Khemātherīgāthā
Chakkanipāta
Khemātherīgāthā
139.
| 196 “Daharā tvaṃ rūpavatī, |
| ahampi daharo yuvā; |
| Pañcaṅgikena turiyena, |
| ehi kheme ramāmase”. |
140.
| 197 “Iminā pūtikāyena, |
| āturena pabhaṅgunā; |
| Aṭṭiyāmi harāyāmi, |
| kāmataṇhā samūhatā. |
141.
| 198 Sattisūlūpamā kāmā, |
| khandhāsaṃ adhikuṭṭanā; |
| Yaṃ ‘tvaṃ kāmaratiṃ’ brūsi, |
| ‘aratī’ dāni sā mama. |
142.
| 199 Sabbattha vihatā nandī, |
| tamokhandho padālito; |
| Evaṃ jānāhi pāpima, |
| nihato tvamasi antaka. |
143.
| 200 Nakkhattāni namassantā, |
| aggiṃ paricaraṃ vane; |
| Yathābhuccamajānantā, |
| bālā suddhimamaññatha. |
144.
| 201 Ahañca kho namassantī, |
| sambuddhaṃ purisuttamaṃ; |
| Pamuttā sabbadukkhehi, |
| satthusāsanakārikā”ti. |
202 … Khemā therī… .