-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.2 Vāseṭṭhītherīgāthā
Chakkanipāta
Vāseṭṭhītherīgāthā
133.
| 189 “Puttasokenahaṃ aṭṭā, |
| khittacittā visaññinī; |
| Naggā pakiṇṇakesī ca, |
| tena tena vicārihaṃ. |
134.
| 190 Vīthi saṅkārakūṭesu, |
| susāne rathiyāsu ca; |
| Acariṃ tīṇi vassāni, |
| khuppipāsāsamappitā. |
135.
| 191 Athaddasāsiṃ sugataṃ, |
| nagaraṃ mithilaṃ pati; |
| Adantānaṃ dametāraṃ, |
| sambuddhamakutobhayaṃ. |
136.
| 192 Sacittaṃ paṭiladdhāna, |
| vanditvāna upāvisiṃ; |
| So me dhammamadesesi, |
| anukampāya gotamo. |
137.
| 193 Tassa dhammaṃ suṇitvāna, |
| pabbajiṃ anagāriyaṃ; |
| Yuñjantī satthuvacane, |
| sacchākāsiṃ padaṃ sivaṃ. |
138.
| 194 Sabbe sokā samucchinnā, |
| pahīnā etadantikā; |
| Pariññātā hi me vatthū, |
| yato sokāna sambhavo”ti. |
195 … Vāseṭṭhī therī… .