-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1 Pañcasatamattātherīgāthā
Chakkanipāta
Pañcasatamattātherīgāthā
127.
| 182 “Yassa maggaṃ na jānāsi, |
| āgatassa gatassa vā; |
| Taṃ kuto cāgataṃ sattaṃ, |
| ‘mama putto’ti rodasi. |
128.
| 183 Maggañca khossa jānāsi, |
| āgatassa gatassa vā; |
| Na naṃ samanusocesi, |
| evaṃdhammā hi pāṇino. |
129.
| 184 Ayācito tatāgacchi, |
| nānuññāto ito gato; |
| Kutoci nūna āgantvā, |
| vasitvā katipāhakaṃ; |
| Itopi aññena gato, |
| tatopaññena gacchati. |
130.
| 185 Peto manussarūpena, |
| saṃsaranto gamissati; |
| Yathāgato tathā gato, |
| kā tattha paridevanā”. |
131.
| 186 “Abbahī vata me sallaṃ, |
| duddasaṃ hadayassitaṃ; |
| Yā me sokaparetāya, |
| puttasokaṃ byapānudi. |
132.
| 187 Sājja abbūḷhasallāhaṃ, |
| Nicchātā parinibbutā; |
| Buddhaṃ dhammañca saṃghañca, |
| Upemi saraṇaṃ muniṃ”. |
188 Itthaṃ sudaṃ pañcasatamattā therī bhikkhuniyo…pe… .