-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.8 Vijayātherīgāthā
Chakkanipāta
Vijayātherīgāthā
169.
| 231 “Catukkhattuṃ pañcakkhattuṃ, |
| vihārā upanikkhamiṃ; |
| Aladdhā cetaso santiṃ, |
| citte avasavattinī. |
170.
| 232 Bhikkhuniṃ upasaṅkamma, |
| sakkaccaṃ paripucchahaṃ; |
| Sā me dhammamadesesi, |
| dhātuāyatanāni ca. |
171.
| 233 Cattāri ariyasaccāni, |
| indriyāni balāni ca; |
| Bojjhaṅgaṭṭhaṅgikaṃ maggaṃ, |
| uttamatthassa pattiyā. |
172.
| 234 Tassāhaṃ vacanaṃ sutvā, |
| karontī anusāsaniṃ; |
| Rattiyā purime yāme, |
| pubbajātimanussariṃ. |
173.
| 235 Rattiyā majjhime yāme, |
| dibbacakkhuṃ visodhayiṃ; |
| Rattiyā pacchime yāme, |
| tamokhandhaṃ padālayiṃ. |
174.
| 236 Pītisukhena ca kāyaṃ, |
| Pharitvā vihariṃ tadā; |
| Sattamiyā pāde pasāresiṃ, |
| Tamokhandhaṃ padāliyā”ti. |
237 … Vijayā therī… .
238 Chakkanipāto niṭṭhito.