-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.9 Bhaddākuṇḍalakesātherīgāthā
Pañcakanipāta
Bhaddākuṇḍalakesātherīgāthā
107.
| 157 “Lūnakesī paṅkadharī, |
| ekasāṭī pure cariṃ; |
| Avajje vajjamatinī, |
| vajje cāvajjadassinī. |
108.
| 158 Divāvihārā nikkhamma, |
| gijjhakūṭamhi pabbate; |
| Addasaṃ virajaṃ buddhaṃ, |
| bhikkhusaṃghapurakkhataṃ. |
109.
| 159 Nihacca jāṇuṃ vanditvā, |
| sammukhā añjaliṃ akaṃ; |
| ‘Ehi bhadde’ti maṃ avaca, |
| sā me āsūpasampadā. |
110.
| 160 Ciṇṇā aṅgā ca magadhā, |
| vajjī kāsī ca kosalā; |
| Anaṇā paṇṇāsa vassāni, |
| raṭṭhapiṇḍaṃ abhuñjahaṃ. |
111.
| 161 Puññaṃ vata pasavi bahuṃ, |
| Sappañño vatāyaṃ upāsako; |
| Yo bhaddāya cīvaraṃ adāsi, |
| Vippamuttāya sabbaganthehī”ti. |
162 … Bhaddā kuṇḍalakesā therī… .