-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.10 Paṭācārātherīgāthā
Pañcakanipāta
Paṭācārātherīgāthā
112.
| 163 “Naṅgalehi kasaṃ khettaṃ, |
| bījāni pavapaṃ chamā; |
| Puttadārāni posentā, |
| dhanaṃ vindanti māṇavā. |
113.
| 164 Kimahaṃ sīlasampannā, |
| satthusāsanakārikā; |
| Nibbānaṃ nādhigacchāmi, |
| akusītā anuddhatā. |
114.
| 165 Pāde pakkhālayitvāna, |
| udakesu karomahaṃ; |
| Pādodakañca disvāna, |
| thalato ninnamāgataṃ. |
115.
| 166 Tato cittaṃ samādhesiṃ, |
| assaṃ bhadraṃvajāniyaṃ; |
| Tato dīpaṃ gahetvāna, |
| vihāraṃ pāvisiṃ ahaṃ; |
| Seyyaṃ olokayitvāna, |
| mañcakamhi upāvisiṃ. |
116.
| 167 Tato sūciṃ gahetvāna, |
| vaṭṭiṃ okassayāmahaṃ; |
| Padīpasseva nibbānaṃ, |
| vimokkho ahu cetaso”ti. |
168 … Paṭācārā therī… .