-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.11 Tiṃsamattātherīgāthā
Pañcakanipāta
Tiṃsamattātherīgāthā
117.
| 169 “Musalāni gahetvāna, |
| dhaññaṃ koṭṭenti māṇavā; |
| Puttadārāni posentā, |
| dhanaṃ vindanti māṇavā. |
118.
| 170 Karotha buddhasāsanaṃ, |
| yaṃ katvā nānutappati; |
| Khippaṃ pādāni dhovitvā, |
| ekamante nisīdatha; |
| Cetosamathamanuyuttā, |
| karotha buddhasāsanaṃ”. |
119.
| 171 Tassā tā vacanaṃ sutvā, |
| paṭācārāya sāsanaṃ; |
| Pāde pakkhālayitvāna, |
| ekamantaṃ upāvisuṃ; |
| Cetosamathamanuyuttā, |
| akaṃsu buddhasāsanaṃ. |
120.
| 172 Rattiyā purime yāme, |
| pubbajātimanussaruṃ; |
| Rattiyā majjhime yāme, |
| dibbacakkhuṃ visodhayuṃ; |
| Rattiyā pacchime yāme, |
| tamokhandhaṃ padālayuṃ. |
121.
| 173 Uṭṭhāya pāde vandiṃsu, |
| “katā te anusāsanī; |
| Indaṃva devā tidasā, |
| saṅgāme aparājitaṃ; |
| Purakkhatvā vihassāma, |
| tevijjāmha anāsavā”ti. |
174 Itthaṃ sudaṃ tiṃsamattā therī bhikkhuniyo paṭācārāya santike aññaṃ byākariṃsūti.