-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.12 Candātherīgāthā
Pañcakanipāta
Candātherīgāthā
122.
| 175 “Duggatāhaṃ pure āsiṃ, |
| vidhavā ca aputtikā; |
| Vinā mittehi ñātīhi, |
| bhattacoḷassa nādhigaṃ. |
123.
| 176 Pattaṃ daṇḍañca gaṇhitvā, |
| bhikkhamānā kulā kulaṃ; |
| Sītuṇhena ca ḍayhantī, |
| satta vassāni cārihaṃ. |
124.
| 177 Bhikkhuniṃ puna disvāna, |
| annapānassa lābhiniṃ; |
| Upasaṅkamma avocaṃ, |
| ‘pabbajjaṃ anagāriyaṃ’. |
125.
| 178 Sā ca maṃ anukampāya, |
| pabbājesi paṭācārā; |
| Tato maṃ ovaditvāna, |
| paramatthe niyojayi. |
126.
| 179 Tassāhaṃ vacanaṃ sutvā, |
| akāsiṃ anusāsaniṃ; |
| Amogho ayyāyovādo, |
| tevijjāmhi anāsavā”ti. |
180 … Candā therī… .
181 Pañcakanipāto niṭṭhito.