-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.8 Soṇātherīgāthā
Pañcakanipāta
Soṇātherīgāthā
102.
| 151 “Dasa putte vijāyitvā, |
| asmiṃ rūpasamussaye; |
| Tatohaṃ dubbalā jiṇṇā, |
| bhikkhuniṃ upasaṅkamiṃ. |
103.
| 152 Sā me dhammamadesesi, |
| khandhāyatanadhātuyo; |
| Tassā dhammaṃ suṇitvāna, |
| kese chetvāna pabbajiṃ. |
104.
| 153 Tassā me sikkhamānāya, |
| dibbacakkhu visodhitaṃ; |
| Pubbenivāsaṃ jānāmi, |
| yattha me vusitaṃ pure. |
105.
| 154 Animittañca bhāvemi, |
| ekaggā susamāhitā; |
| Anantarāvimokkhāsiṃ, |
| anupādāya nibbutā. |
106.
| 155 Pañcakkhandhā pariññātā, |
| tiṭṭhanti chinnamūlakā; |
| Dhi tavatthu jare jamme, |
| natthi dāni punabbhavo”ti. |
156 … Soṇā therī… .