-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.7 Sakulātherīgāthā
Pañcakanipāta
Sakulātherīgāthā
97.
| 145 “Agārasmiṃ vasantīhaṃ, |
| dhammaṃ sutvāna bhikkhuno; |
| Addasaṃ virajaṃ dhammaṃ, |
| nibbānaṃ padamaccutaṃ. |
98.
| 146 Sāhaṃ puttaṃ dhītarañca, |
| dhanadhaññañca chaḍḍiya; |
| Kese chedāpayitvāna, |
| pabbajiṃ anagāriyaṃ. |
99.
| 147 Sikkhamānā ahaṃ santī, |
| bhāventī maggamañjasaṃ; |
| Pahāsiṃ rāgadosañca, |
| tadekaṭṭhe ca āsave. |
100.
| 148 Bhikkhunī upasampajja, |
| pubbajātimanussariṃ; |
| Dibbacakkhu visodhitaṃ, |
| vimalaṃ sādhubhāvitaṃ. |
101.
| 149 Saṅkhāre parato disvā, |
| hetujāte palokite; |
| Pahāsiṃ āsave sabbe, |
| sītibhūtāmhi nibbutā”ti. |
150 … Sakulā therī… .