-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.6 Mittākāḷītherīgāthā
Pañcakanipāta
Mittākāḷītherīgāthā
92.
| 139 “Saddhāya pabbajitvāna, |
| agārasmānagāriyaṃ; |
| Vicariṃhaṃ tena tena, |
| lābhasakkāraussukā. |
93.
| 140 Riñcitvā paramaṃ atthaṃ, |
| hīnamatthaṃ asevihaṃ; |
| Kilesānaṃ vasaṃ gantvā, |
| sāmaññatthaṃ na bujjhihaṃ. |
94.
| 141 Tassā me ahu saṃvego, |
| nisinnāya vihārake; |
| Ummaggapaṭipannāmhi, |
| taṇhāya vasamāgatā. |
95.
| 142 Appakaṃ jīvitaṃ mayhaṃ, |
| jarā byādhi ca maddati; |
| Purāyaṃ bhijjati kāyo, |
| na me kālo pamajjituṃ. |
96.
| 143 Yathābhūtamavekkhantī, |
| khandhānaṃ udayabbayaṃ; |
| Vimuttacittā uṭṭhāsiṃ, |
| kataṃ buddhassa sāsanan”ti. |
144 … Mittā kāḷī therī… .