-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.5 Nanduttarātherīgāthā
Pañcakanipāta
Nanduttarātherīgāthā
87.
| 133 “Aggiṃ candañca sūriyañca, |
| devatā ca namassihaṃ; |
| Nadītitthāni gantvāna, |
| udakaṃ oruhāmihaṃ. |
88.
| 134 Bahūvatasamādānā, |
| aḍḍhaṃ sīsassa olikhiṃ; |
| Chamāya seyyaṃ kappemi, |
| rattiṃ bhattaṃ na bhuñjahaṃ. |
89.
| 135 Vibhūsāmaṇḍanaratā, |
| nhāpanucchādanehi ca; |
| Upakāsiṃ imaṃ kāyaṃ, |
| kāmarāgena aṭṭitā. |
90.
| 136 Tato saddhaṃ labhitvāna, |
| pabbajiṃ anagāriyaṃ; |
| Disvā kāyaṃ yathābhūtaṃ, |
| kāmarāgo samūhato. |
91.
| 137 Sabbe bhavā samucchinnā, |
| icchā ca patthanāpi ca; |
| Sabbayogavisaṃyuttā, |
| santiṃ pāpuṇi cetaso”ti. |
138 … Nanduttarā therī… .