-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.4 Sundarīnandātherīgāthā
Pañcakanipāta
Sundarīnandātherīgāthā
82.
| 127 “Āturaṃ asuciṃ pūtiṃ, |
| passa nande samussayaṃ; |
| Asubhāya cittaṃ bhāvehi, |
| ekaggaṃ susamāhitaṃ. |
83.
| 128 Yathā idaṃ tathā etaṃ, |
| yathā etaṃ tathā idaṃ; |
| Duggandhaṃ pūtikaṃ vāti, |
| bālānaṃ abhinanditaṃ. |
84.
| 129 Evametaṃ avekkhantī, |
| rattindivamatanditā; |
| Tato sakāya paññāya, |
| abhinibbijjha dakkhisaṃ”. |
85.
| 130 “Tassā me appamattāya, |
| vicinantiyā yoniso; |
| Yathābhūtaṃ ayaṃ kāyo, |
| diṭṭho santarabāhiro. |
86.
| 131 Atha nibbindahaṃ kāye, |
| ajjhattañca virajjahaṃ; |
| Appamattā visaṃyuttā, |
| upasantāmhi nibbutā”ti. |
132 … Sundarīnandā therī… .