-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.3 Sīhātherīgāthā
Pañcakanipāta
Sīhātherīgāthā
77.
| 121 “Ayoniso manasikārā, |
| kāmarāgena aṭṭitā; |
| Ahosiṃ uddhatā pubbe, |
| citte avasavattinī. |
78.
| 122 Pariyuṭṭhitā klesehi, |
| subhasaññānuvattinī; |
| Samaṃ cittassa na labhiṃ, |
| rāgacittavasānugā. |
79.
| 123 Kisā paṇḍu vivaṇṇā ca, |
| satta vassāni cārihaṃ; |
| Nāhaṃ divā vā rattiṃ vā, |
| sukhaṃ vindiṃ sudukkhitā. |
80.
| 124 Tato rajjuṃ gahetvāna, |
| pāvisiṃ vanamantaraṃ; |
| Varaṃ me idha ubbandhaṃ, |
| yañca hīnaṃ punācare. |
81.
| 125 Daḷhapāsaṃ karitvāna, |
| rukkhasākhāya bandhiya; |
| Pakkhipiṃ pāsaṃ gīvāyaṃ, |
| atha cittaṃ vimucci me”ti. |
126 … Sīhā therī… .