-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.2 Vimalātherīgāthā
Pañcakanipāta
Vimalātherīgāthā
72.
| 115 “Mattā vaṇṇena rūpena, |
| sobhaggena yasena ca; |
| Yobbanena cupatthaddhā, |
| aññāsamatimaññihaṃ. |
73.
| 116 Vibhūsetvā imaṃ kāyaṃ, |
| sucittaṃ bālalāpanaṃ; |
| Aṭṭhāsiṃ vesidvāramhi, |
| luddo pāsamivoḍḍiya. |
74.
| 117 Piḷandhanaṃ vidaṃsentī, |
| guyhaṃ pakāsikaṃ bahuṃ; |
| Akāsiṃ vividhaṃ māyaṃ, |
| ujjagghantī bahuṃ janaṃ. |
75.
| 118 Sājja piṇḍaṃ caritvāna, |
| muṇḍā saṅghāṭipārutā; |
| Nisinnā rukkhamūlamhi, |
| avitakkassa lābhinī. |
76.
| 119 Sabbe yogā samucchinnā, |
| ye dibbā ye ca mānusā; |
| Khepetvā āsave sabbe, |
| sītibhūtāmhi nibbutā”ti. |
120 … Vimalā purāṇagaṇikā therī… .