-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1 Aññataratherīgāthā
Pañcakanipāta
Aññataratherīgāthā
67.
| 109 “Paṇṇavīsativassāni, |
| yato pabbajitā ahaṃ; |
| Nāccharāsaṅghātamattampi, |
| cittassūpasamajjhagaṃ. |
68.
| 110 Aladdhā cetaso santiṃ, |
| kāmarāgenavassutā; |
| Bāhā paggayha kandantī, |
| vihāraṃ pāvisiṃ ahaṃ. |
69.
| 111 Sā bhikkhuniṃ upāgacchiṃ, |
| yā me saddhāyikā ahu; |
| Sā me dhammamadesesi, |
| khandhāyatanadhātuyo. |
70.
| 112 Tassā dhammaṃ suṇitvāna, |
| ekamante upāvisiṃ; |
| Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ. |
71.
| 113 Cetopariccañāṇañca, |
| sotadhātu visodhitā; |
| Iddhīpi me sacchikatā, |
| patto me āsavakkhayo; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanan”ti. |
114 … Aññatarā therī… .