-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.2 Uttamātherīgāthā
Tikanipāta
Uttamātherīgāthā
42.
| 74 “Catukkhattuṃ pañcakkhattuṃ, |
| vihārā upanikkhamiṃ; |
| Aladdhā cetaso santiṃ, |
| citte avasavattinī. |
43.
| 75 Sā bhikkhuniṃ upagacchiṃ, |
| yā me saddhāyikā ahu; |
| Sā me dhammamadesesi, |
| khandhāyatanadhātuyo. |
44.
| 76 Tassā dhammaṃ suṇitvāna, |
| Yathā maṃ anusāsi sā; |
| Sattāhaṃ ekapallaṅkena, |
| Nisīdiṃ pītisukhasamappitā; |
| Aṭṭhamiyā pāde pasāresiṃ, |
| Tamokhandhaṃ padāliyā”ti. |
77 … Uttamā therī… .