-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3 Aparāuttamātherīgāthā
Tikanipāta
Aparāuttamātherīgāthā
45.
| 78 “Ye ime satta bojjhaṅgā, |
| maggā nibbānapattiyā; |
| Bhāvitā te mayā sabbe, |
| yathā buddhena desitā. |
46.
| 79 Suññatassānimittassa, |
| lābhinīhaṃ yadicchakaṃ; |
| Orasā dhītā buddhassa, |
| nibbānābhiratā sadā. |
47.
| 80 Sabbe kāmā samucchinnā, |
| ye dibbā ye ca mānusā; |
| Vikkhīṇo jātisaṃsāro, |
| natthi dāni punabbhavo”ti. |
81 … Aparā uttamā therī… .