-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1 Aparāsāmātherīgāthā
Tikanipāta
Aparāsāmātherīgāthā
39.
| 70 “Paṇṇavīsativassāni, |
| yato pabbajitāya me; |
| Nābhijānāmi cittassa, |
| samaṃ laddhaṃ kudācanaṃ. |
40.
| 71 Aladdhā cetaso santiṃ, |
| citte avasavattinī; |
| Tato saṃvegamāpādiṃ, |
| saritvā jinasāsanaṃ. |
41.
| 72 Bahūhi dukkhadhammehi, |
| appamādaratāya me; |
| Taṇhakkhayo anuppatto, |
| kataṃ buddhassa sāsanaṃ; |
| Ajja me sattamī ratti, |
| yato taṇhā visositā”ti. |
73 … Aparā sāmā therī… .