-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.4 Sundarītherīgāthā
Vīsatinipāta
Sundarītherīgāthā
313.
| 394 “Petāni bhoti puttāni, |
| khādamānā tuvaṃ pure; |
| Tuvaṃ divā ca ratto ca, |
| atīva paritappasi. |
314.
| 395 Sājja sabbāni khāditvā, |
| sataputtāni brāhmaṇī; |
| Vāseṭṭhi kena vaṇṇena, |
| na bāḷhaṃ paritappasi”. |
315.
| 396 “Bahūni puttasatāni, |
| ñātisaṅghasatāni ca; |
| Khāditāni atītaṃse, |
| mama tuyhañca brāhmaṇa. |
316.
| 397 Sāhaṃ nissaraṇaṃ ñatvā, |
| jātiyā maraṇassa ca; |
| Na socāmi na rodāmi, |
| na cāpi paritappayiṃ”. |
317.
| 398 “Abbhutaṃ vata vāseṭṭhi, |
| vācaṃ bhāsasi edisiṃ; |
| Kassa tvaṃ dhammamaññāya, |
| giraṃ bhāsasi edisiṃ”. |
318.
| 399 “Esa brāhmaṇa sambuddho, |
| nagaraṃ mithilaṃ pati; |
| Sabbadukkhappahānāya, |
| dhammaṃ desesi pāṇinaṃ. |
319.
| 400 Tassa brahme arahato, |
| dhammaṃ sutvā nirūpadhiṃ; |
| Tattha viññātasaddhammā, |
| puttasokaṃ byapānudiṃ”. |
320.
| 401 “So ahampi gamissāmi, |
| nagaraṃ mithilaṃ pati; |
| Appeva maṃ so bhagavā, |
| sabbadukkhā pamocaye”. |
321.
| 402 Addasa brāhmaṇo buddhaṃ, |
| vippamuttaṃ nirūpadhiṃ; |
| Svassa dhammamadesesi, |
| muni dukkhassa pāragū. |
322.
| 403 Dukkhaṃ dukkhasamuppādaṃ, |
| dukkhassa ca atikkamaṃ; |
| Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, |
| dukkhūpasamagāminaṃ. |
323.
| 404 Tattha viññātasaddhammo, |
| pabbajjaṃ samarocayi; |
| Sujāto tīhi rattīhi, |
| tisso vijjā aphassayi. |
324.
| 405 “Ehi sārathi gacchāhi, |
| rathaṃ niyyādayāhimaṃ; |
| Ārogyaṃ brāhmaṇiṃ vajja, |
| ‘pabbaji dāni brāhmaṇo; |
| Sujāto tīhi rattīhi, |
| tisso vijjā aphassayi’”. |
325.
| 406 Tato ca rathamādāya, |
| sahassañcāpi sārathi; |
| Ārogyaṃ brāhmaṇiṃvoca, |
| “pabbaji dāni brāhmaṇo; |
| Sujāto tīhi rattīhi, |
| tisso vijjā aphassayi”. |
326.
| 407 “Etañcāhaṃ assarathaṃ, |
| sahassañcāpi sārathi; |
| Tevijjaṃ brāhmaṇaṃ sutvā, |
| puṇṇapattaṃ dadāmi te”. |
327.
| 408 “Tuyheva hotvassaratho, |
| sahassañcāpi brāhmaṇi; |
| Ahampi pabbajissāmi, |
| varapaññassa santike”. |
328.
| 409 “Hatthī gavassaṃ maṇikuṇḍalañca, |
| Phītañcimaṃ gahavibhavaṃ pahāya; |
| Pitā pabbajito tuyhaṃ, |
| Bhuñja bhogāni sundarī; |
| Tuvaṃ dāyādikā kule”. |
329.
| 410 “Hatthī gavassaṃ maṇikuṇḍalañca, |
| Rammaṃ cimaṃ gahavibhavaṃ pahāya; |
| Pitā pabbajito mayhaṃ, |
| Puttasokena aṭṭito; |
| Ahampi pabbajissāmi, |
| Bhātusokena aṭṭitā”. |
330.
| 411 “So te ijjhatu saṅkappo, |
| yaṃ tvaṃ patthesi sundarī; |
| Uttiṭṭhapiṇḍo uñcho ca, |
| paṃsukūlañca cīvaraṃ; |
| Etāni abhisambhontī, |
| paraloke anāsavā”. |
331.
| 412 “Sikkhamānāya me ayye, |
| dibbacakkhu visodhitaṃ; |
| Pubbenivāsaṃ jānāmi, |
| yattha me vusitaṃ pure. |
332.
| 413 Tuvaṃ nissāya kalyāṇi, |
| theri saṃghassa sobhane; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
333.
| 414 Anujānāhi me ayye, |
| icche sāvatthi gantave; |
| Sīhanādaṃ nadissāmi, |
| buddhaseṭṭhassa santike”. |
334.
| 415 “Passa sundari satthāraṃ, |
| hemavaṇṇaṃ harittacaṃ; |
| Adantānaṃ dametāraṃ, |
| sambuddhamakutobhayaṃ”. |
335.
| 416 “Passa sundarimāyantiṃ, |
| vippamuttaṃ nirūpadhiṃ; |
| Vītarāgaṃ visaṃyuttaṃ, |
| katakiccamanāsavaṃ. |
336.
| 417 Bārāṇasito nikkhamma, |
| tava santikamāgatā; |
| Sāvikā te mahāvīra, |
| pāde vandati sundarī. |
337.
| 418 Tuvaṃ buddho tuvaṃ satthā, |
| tuyhaṃ dhītāmhi brāhmaṇa; |
| Orasā mukhato jātā, |
| katakiccā anāsavā”. |
338.
| 419 “Tassā te svāgataṃ bhadde, |
| tato te adurāgataṃ; |
| Evañhi dantā āyanti, |
| satthu pādāni vandikā; |
| Vītarāgā visaṃyuttā, |
| katakiccā anāsavā”. |
420 … Sundarī therī… .