-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.5 Subhākammāradhītutherīgāthā
Vīsatinipāta
Subhākammāradhītutherīgāthā
339.
| 421 “Daharāhaṃ suddhavasanā, |
| yaṃ pure dhammamassuṇiṃ; |
| Tassā me appamattāya, |
| saccābhisamayo ahu. |
340.
| 422 Tatohaṃ sabbakāmesu, |
| bhusaṃ aratimajjhagaṃ; |
| Sakkāyasmiṃ bhayaṃ disvā, |
| nekkhammameva pīhaye. |
341.
| 423 Hitvānahaṃ ñātigaṇaṃ, |
| dāsakammakarāni ca; |
| Gāmakhettāni phītāni, |
| ramaṇīye pamodite. |
342.
| 424 Pahāyahaṃ pabbajitā, |
| sāpateyyamanappakaṃ; |
| Evaṃ saddhāya nikkhamma, |
| saddhamme suppavedite. |
343.
| 425 Netaṃ assa patirūpaṃ, |
| Ākiñcaññañhi patthaye; |
| Yo jātarūpaṃ rajataṃ, |
| Chaḍḍetvā punarāgame. |
344.
| 426 Rajataṃ jātarūpaṃ vā, |
| na bodhāya na santiyā; |
| Netaṃ samaṇasāruppaṃ, |
| na etaṃ ariyaddhanaṃ. |
345.
| 427 Lobhanaṃ madanañcetaṃ, |
| mohanaṃ rajavaḍḍhanaṃ; |
| Sāsaṅkaṃ bahuāyāsaṃ, |
| natthi cettha dhuvaṃ ṭhiti. |
346.
| 428 Ettha rattā pamattā ca, |
| saṃkiliṭṭhamanā narā; |
| Aññamaññena byāruddhā, |
| puthu kubbanti medhagaṃ. |
347.
| 429 Vadho bandho parikleso, |
| jāni sokapariddavo; |
| Kāmesu adhipannānaṃ, |
| dissate byasanaṃ bahuṃ. |
348.
| 430 Taṃ maṃ ñātī amittāva, |
| kiṃ vo kāmesu yuñjatha; |
| Jānātha maṃ pabbajitaṃ, |
| kāmesu bhayadassiniṃ. |
349.
| 431 Na hiraññasuvaṇṇena, |
| parikkhīyanti āsavā; |
| Amittā vadhakā kāmā, |
| sapattā sallabandhanā. |
350.
| 432 Taṃ maṃ ñātī amittāva, |
| kiṃ vo kāmesu yuñjatha; |
| Jānātha maṃ pabbajitaṃ, |
| muṇḍaṃ saṅghāṭipārutaṃ. |
351.
| 433 Uttiṭṭhapiṇḍo uñcho ca, |
| paṃsukūlañca cīvaraṃ; |
| Etaṃ kho mama sāruppaṃ, |
| anagārūpanissayo. |
352.
| 434 Vantā mahesīhi kāmā, |
| ye dibbā ye ca mānusā; |
| Khemaṭṭhāne vimuttā te, |
| pattā te acalaṃ sukhaṃ. |
353.
| 435 Māhaṃ kāmehi saṅgacchiṃ, |
| yesu tāṇaṃ na vijjati; |
| Amittā vadhakā kāmā, |
| aggikkhandhūpamā dukhā. |
354.
| 436 Paripantho esa bhayo, |
| savighāto sakaṇṭako; |
| Gedho suvisamo ceso, |
| mahanto mohanāmukho. |
355.
| 437 Upasaggo bhīmarūpo, |
| kāmā sappasirūpamā; |
| Ye bālā abhinandanti, |
| andhabhūtā puthujjanā. |
356.
| 438 Kāmapaṅkena sattā hi, |
| bahū loke aviddasū; |
| Pariyantaṃ na jānanti, |
| jātiyā maraṇassa ca. |
357.
| 439 Duggatigamanaṃ maggaṃ, |
| manussā kāmahetukaṃ; |
| Bahuṃ ve paṭipajjanti, |
| attano rogamāvahaṃ. |
358.
| 440 Evaṃ amittajananā, |
| tāpanā saṃkilesikā; |
| Lokāmisā bandhanīyā, |
| kāmā maraṇabandhanā. |
359.
| 441 Ummādanā ullapanā, |
| kāmā cittappamaddino; |
| Sattānaṃ saṃkilesāya, |
| khippaṃ mārena oḍḍitaṃ. |
360.
| 442 Anantādīnavā kāmā, |
| bahudukkhā mahāvisā; |
| Appassādā raṇakarā, |
| sukkapakkhavisosanā. |
361.
| 443 Sāhaṃ etādisaṃ katvā, |
| byasanaṃ kāmahetukaṃ; |
| Na taṃ paccāgamissāmi, |
| nibbānābhiratā sadā. |
362.
| 444 Raṇaṃ karitvā kāmānaṃ, |
| sītibhāvābhikaṅkhinī; |
| Appamattā vihassāmi, |
| sabbasaṃyojanakkhaye. |
363.
| 445 Asokaṃ virajaṃ khemaṃ, |
| ariyaṭṭhaṅgikaṃ ujuṃ; |
| Taṃ maggaṃ anugacchāmi, |
| yena tiṇṇā mahesino”. |
364.
| 446 “Imaṃ passatha dhammaṭṭhaṃ, |
| subhaṃ kammāradhītaraṃ; |
| Anejaṃ upasampajja, |
| rukkhamūlamhi jhāyati. |
365.
| 447 Ajjaṭṭhamī pabbajitā, |
| saddhā saddhammasobhanā; |
| Vinītuppalavaṇṇāya, |
| tevijjā maccuhāyinī. |
366.
| 448 Sāyaṃ bhujissā anaṇā, |
| bhikkhunī bhāvitindriyā; |
| Sabbayogavisaṃyuttā, |
| katakiccā anāsavā”. |
367.
| 449 Taṃ sakko devasaṅghena, |
| upasaṅkamma iddhiyā; |
| Namassati bhūtapati, |
| subhaṃ kammāradhītaranti. |
450 … Subhā kammāradhītā therī… .
451 Vīsatinipāto niṭṭhito.