-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.3 Cāpātherīgāthā
Vīsatinipāta
Cāpātherīgāthā
292.
| 372 “Laṭṭhihattho pure āsi, |
| so dāni migaluddako; |
| Āsāya palipā ghorā, |
| nāsakkhi pārametave. |
293.
| 373 Sumattaṃ maṃ maññamānā, |
| cāpā puttamatosayi; |
| Cāpāya bandhanaṃ chetvā, |
| pabbajissaṃ punopahaṃ”. |
294.
| 374 “Mā me kujjhi mahāvīra, |
| mā me kujjhi mahāmuni; |
| Na hi kodhaparetassa, |
| suddhi atthi kuto tapo”. |
295.
| 375 “Pakkamissañca nāḷāto, |
| kodha nāḷāya vacchati; |
| Bandhantī itthirūpena, |
| samaṇe dhammajīvino”. |
296.
| 376 “Ehi kāḷa nivattassu, |
| bhuñja kāme yathā pure; |
| Ahañca te vasīkatā, |
| ye ca me santi ñātakā”. |
297.
| 377 “Etto cāpe catubbhāgaṃ, |
| yathā bhāsasi tvañca me; |
| Tayi rattassa posassa, |
| uḷāraṃ vata taṃ siyā”. |
298.
| 378 “Kāḷaṅginiṃva takkāriṃ, |
| pupphitaṃ girimuddhani; |
| Phullaṃ dālimalaṭṭhiṃva, |
| antodīpeva pāṭaliṃ. |
299.
| 379 Haricandanalittaṅgiṃ, |
| kāsikuttamadhāriniṃ; |
| Taṃ maṃ rūpavatiṃ santiṃ, |
| kassa ohāya gacchasi”. |
300.
| 380 “Sākuntikova sakuṇiṃ, |
| yathā bandhitumicchati; |
| Āharimena rūpena, |
| na maṃ tvaṃ bādhayissasi”. |
301.
| 381 “Imañca me puttaphalaṃ, |
| kāḷa uppāditaṃ tayā; |
| Taṃ maṃ puttavatiṃ santiṃ, |
| kassa ohāya gacchasi”. |
302.
| 382 “Jahanti putte sappaññā, |
| tato ñātī tato dhanaṃ; |
| Pabbajanti mahāvīrā, |
| nāgo chetvāva bandhanaṃ”. |
303.
| 383 “Idāni te imaṃ puttaṃ, |
| Daṇḍena churikāya vā; |
| Bhūmiyaṃ vā nisumbhissaṃ, |
| Puttasokā na gacchasi”. |
304.
| 384 “Sace puttaṃ siṅgālānaṃ, |
| kukkurānaṃ padāhisi; |
| Na maṃ puttakatte jammi, |
| punarāvattayissasi”. |
305.
| 385 “Handa kho dāni bhaddante, |
| kuhiṃ kāḷa gamissasi; |
| Katamaṃ gāmanigamaṃ, |
| nagaraṃ rājadhāniyo”. |
306.
| 386 “Ahumha pubbe gaṇino, |
| Assamaṇā samaṇamānino; |
| Gāmena gāmaṃ vicarimha, |
| Nagare rājadhāniyo. |
307.
| 387 Eso hi bhagavā buddho, |
| nadiṃ nerañjaraṃ pati; |
| Sabbadukkhappahānāya, |
| dhammaṃ deseti pāṇinaṃ; |
| Tassāhaṃ santikaṃ gacchaṃ, |
| so me satthā bhavissati”. |
308.
| 388 “Vandanaṃ dāni vajjāsi, |
| lokanāthaṃ anuttaraṃ; |
| Padakkhiṇañca katvāna, |
| ādiseyyāsi dakkhiṇaṃ”. |
309.
| 389 “Etaṃ kho labbhamamhehi, |
| yathā bhāsasi tvañca me; |
| Vandanaṃ dāni te vajjaṃ, |
| lokanāthaṃ anuttaraṃ; |
| Padakkhiṇañca katvāna, |
| ādisissāmi dakkhiṇaṃ”. |
310.
| 390 Tato ca kāḷo pakkāmi, |
| nadiṃ nerañjaraṃ pati; |
| So addasāsi sambuddhaṃ, |
| desentaṃ amataṃ padaṃ. |
311.
| 391 Dukkhaṃ dukkhasamuppādaṃ, |
| dukkhassa ca atikkamaṃ; |
| Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, |
| dukkhūpasamagāminaṃ. |
312.
| 392 Tassa pādāni vanditvā, |
| Katvāna naṃ padakkhiṇaṃ; |
| Cāpāya ādisitvāna, |
| Pabbajiṃ anagāriyaṃ; |
| Tisso vijjā anuppattā, |
| Kataṃ buddhassa sāsanaṃ. |
393 … Cāpā therī… .