-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.2 Rohinītherīgāthā
Vīsatinipāta
Rohinītherīgāthā
271.
| 350 “‘Samaṇā’ti bhoti supi, |
| ‘samaṇā’ti pabujjhasi; |
| Samaṇāneva kittesi, |
| samaṇī nūna bhavissasi. |
272.
| 351 Vipulaṃ annañca pānañca, |
| samaṇānaṃ paveccasi; |
| Rohinī dāni pucchāmi, |
| kena te samaṇā piyā. |
273.
| 352 Akammakāmā alasā, |
| paradattūpajīvino; |
| Āsaṃsukā sādukāmā, |
| kena te samaṇā piyā”. |
274.
| 353 “Cirassaṃ vata maṃ tāta, |
| samaṇānaṃ paripucchasi; |
| Tesaṃ te kittayissāmi, |
| paññāsīlaparakkamaṃ. |
275.
| 354 Kammakāmā analasā, |
| kammaseṭṭhassa kārakā; |
| Rāgaṃ dosaṃ pajahanti, |
| tena me samaṇā piyā. |
276.
| 355 Tīṇi pāpassa mūlāni, |
| dhunanti sucikārino; |
| Sabbaṃ pāpaṃ pahīnesaṃ, |
| tena me samaṇā piyā. |
277.
| 356 Kāyakammaṃ suci nesaṃ, |
| vacīkammañca tādisaṃ; |
| Manokammaṃ suci nesaṃ, |
| tena me samaṇā piyā. |
278.
| 357 Vimalā saṅkhamuttāva, |
| suddhā santarabāhirā; |
| Puṇṇā sukkāna dhammānaṃ, |
| tena me samaṇā piyā. |
279.
| 358 Bahussutā dhammadharā, |
| ariyā dhammajīvino; |
| Atthaṃ dhammañca desenti, |
| tena me samaṇā piyā. |
280.
| 359 Bahussutā dhammadharā, |
| ariyā dhammajīvino; |
| Ekaggacittā satimanto, |
| tena me samaṇā piyā. |
281.
| 360 Dūraṅgamā satimanto, |
| mantabhāṇī anuddhatā; |
| Dukkhassantaṃ pajānanti, |
| tena me samaṇā piyā. |
282.
| 361 Yasmā gāmā pakkamanti, |
| na vilokenti kiñcanaṃ; |
| Anapekkhāva gacchanti, |
| tena me samaṇā piyā. |
283.
| 362 Na te saṃ koṭṭhe openti, |
| na kumbhiṃ na khaḷopiyaṃ; |
| Pariniṭṭhitamesānā, |
| tena me samaṇā piyā. |
284.
| 363 Na te hiraññaṃ gaṇhanti, |
| na suvaṇṇaṃ na rūpiyaṃ; |
| Paccuppannena yāpenti, |
| tena me samaṇā piyā. |
285.
| 364 Nānākulā pabbajitā, |
| nānājanapadehi ca; |
| Aññamaññaṃ piyāyanti, |
| tena me samaṇā piyā”. |
286.
| 365 “Atthāya vata no bhoti, |
| kule jātāsi rohinī; |
| Saddhā buddhe ca dhamme ca, |
| saṃghe ca tibbagāravā. |
287.
| 366 Tuvaṃ hetaṃ pajānāsi, |
| puññakkhettaṃ anuttaraṃ; |
| Amhampi ete samaṇā, |
| paṭigaṇhanti dakkhiṇaṃ. |
288.
| 367 Patiṭṭhito hettha yañño, |
| vipulo no bhavissati”; |
| “Sace bhāyasi dukkhassa, |
| sace te dukkhamappiyaṃ. |
289.
| 368 Upehi saraṇaṃ buddhaṃ, |
| dhammaṃ saṃghañca tādinaṃ; |
| Samādiyāhi sīlāni, |
| taṃ te atthāya hehiti”. |
290.
| 369 “Upemi saraṇaṃ buddhaṃ, |
| dhammaṃ saṃghañca tādinaṃ; |
| Samādiyāmi sīlāni, |
| taṃ me atthāya hehiti. |
291.
| 370 Brahmabandhu pure āsiṃ, |
| so idānimhi brāhmaṇo; |
| Tevijjo sottiyo camhi, |
| vedagū camhi nhātako”. |
371 … Rohinī therī… .