-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.1 Ambapālītherīgāthā
Vīsatinipāta
Ambapālītherīgāthā
252.
| 330 “Kāḷakā bhamaravaṇṇasādisā, |
| Vellitaggā mama muddhajā ahuṃ; |
| Te jarāya sāṇavākasādisā, |
| Saccavādivacanaṃ anaññathā. |
253.
| 331 Vāsitova surabhī karaṇḍako, |
| Pupphapūra mama uttamaṅgajo; |
| Taṃ jarāyatha salomagandhikaṃ, |
| Saccavādivacanaṃ anaññathā. |
254.
| 332 Kānanaṃva sahitaṃ suropitaṃ, |
| Kocchasūcivicitaggasobhitaṃ; |
| Taṃ jarāya viralaṃ tahiṃ tahiṃ, |
| Saccavādivacanaṃ anaññathā. |
255.
| 333 Kaṇhakhandhakasuvaṇṇamaṇḍitaṃ, |
| Sobhate suveṇīhilaṅkataṃ; |
| Taṃ jarāya khalitaṃ siraṃ kataṃ, |
| Saccavādivacanaṃ anaññathā. |
256.
| 334 Cittakārasukatāva lekhikā, |
| Sobhare su bhamukā pure mama; |
| Tā jarāya valibhippalambitā, |
| Saccavādivacanaṃ anaññathā. |
257.
| 335 Bhassarā surucirā yathā maṇī, |
| Nettahesumabhinīlamāyatā; |
| Te jarāyabhihatā na sobhare, |
| Saccavādivacanaṃ anaññathā. |
258.
| 336 Saṇhatuṅgasadisī ca nāsikā, |
| Sobhate su abhiyobbanaṃ pati; |
| Sā jarāya upakūlitā viya, |
| Saccavādivacanaṃ anaññathā. |
259.
| 337 Kaṅkaṇaṃva sukataṃ suniṭṭhitaṃ, |
| Sobhare su mama kaṇṇapāḷiyo; |
| Tā jarāya valibhippalambitā, |
| Saccavādivacanaṃ anaññathā. |
260.
| 338 Pattalīmakulavaṇṇasādisā, |
| Sobhare su dantā pure mama; |
| Te jarāya khaṇḍitā cāsitā, |
| Saccavādivacanaṃ anaññathā. |
261.
| 339 Kānanamhi vanasaṇḍacārinī, |
| Kokilāva madhuraṃ nikūjihaṃ; |
| Taṃ jarāya khalitaṃ tahiṃ tahiṃ, |
| Saccavādivacanaṃ anaññathā. |
262.
| 340 Saṇhakamburiva suppamajjitā, |
| Sobhate su gīvā pure mama; |
| Sā jarāya bhaggā vināmitā, |
| Saccavādivacanaṃ anaññathā. |
263.
| 341 Vaṭṭapalighasadisopamā ubho, |
| Sobhare su bāhā pure mama; |
| Tā jarāya yatha pāṭalibbalitā, |
| Saccavādivacanaṃ anaññathā. |
264.
| 342 Saṇhamuddikasuvaṇṇamaṇḍitā, |
| Sobhare su hatthā pure mama; |
| Te jarāya yathā mūlamūlikā, |
| Saccavādivacanaṃ anaññathā. |
265.
| 343 Pīnavaṭṭasahituggatā ubho, |
| Sobhare su thanakā pure mama; |
| Thevikīva lambanti nodakā, |
| Saccavādivacanaṃ anaññathā. |
266.
| 344 Kañcanassa phalakaṃva sammaṭṭhaṃ, |
| Sobhate su kāyo pure mama; |
| So valīhi sukhumāhi otato, |
| Saccavādivacanaṃ anaññathā. |
267.
| 345 Nāgabhogasadisopamā ubho, |
| Sobhare su ūrū pure mama; |
| Te jarāya yathā veḷunāḷiyo, |
| Saccavādivacanaṃ anaññathā. |
268.
| 346 Saṇhanūpurasuvaṇṇamaṇḍitā, |
| Sobhare su jaṅghā pure mama; |
| Tā jarāya tiladaṇḍakāriva, |
| Saccavādivacanaṃ anaññathā. |
269.
| 347 Tūlapuṇṇasadisopamā ubho, |
| Sobhare su pādā pure mama; |
| Te jarāya phuṭitā valīmatā, |
| Saccavādivacanaṃ anaññathā. |
270.
| 348 Ediso ahu ayaṃ samussayo, |
| Jajjaro bahudukkhānamālayo; |
| Sopalepapatito jarāgharo, |
| Saccavādivacanaṃ anaññathā”. |
349 … Ambapālī therī… .