-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1.2 Sirimittattheragāthā
Aṭṭhakanipāta
Paṭhamavagga
Sirimittattheragāthā
502.
| 796 “Akkodhanonupanāhī, |
| amāyo rittapesuṇo; |
| Sa ve tādisako bhikkhu, |
| evaṃ pecca na socati. |
503.
| 797 Akkodhanonupanāhī, |
| amāyo rittapesuṇo; |
| Guttadvāro sadā bhikkhu, |
| evaṃ pecca na socati. |
504.
| 798 Akkodhanonupanāhī, |
| amāyo rittapesuṇo; |
| Kalyāṇasīlo so bhikkhu, |
| evaṃ pecca na socati. |
505.
| 799 Akkodhanonupanāhī, |
| amāyo rittapesuṇo; |
| Kalyāṇamitto so bhikkhu, |
| evaṃ pecca na socati. |
506.
| 800 Akkodhanonupanāhī, |
| amāyo rittapesuṇo; |
| Kalyāṇapañño so bhikkhu, |
| evaṃ pecca na socati. |
507.
| 801 Yassa saddhā tathāgate, |
| acalā suppatiṭṭhitā; |
| Sīlañca yassa kalyāṇaṃ, |
| ariyakantaṃ pasaṃsitaṃ. |
508.
| 802 Saṃghe pasādo yassatthi, |
| ujubhūtañca dassanaṃ; |
| ‘Adaliddo’ti taṃ āhu, |
| amoghaṃ tassa jīvitaṃ. |
509.
| 803 Tasmā saddhañca sīlañca, |
| pasādaṃ dhammadassanaṃ; |
| Anuyuñjetha medhāvī, |
| saraṃ buddhāna sāsanan”ti. |
804 … Sirimitto thero… .