-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1.1 Mahākaccāyanattheragāthā
Aṭṭhakanipāta
Paṭhamavagga
Mahākaccāyanattheragāthā
494.
| 787 “Kammaṃ bahukaṃ na kāraye, |
| Parivajjeyya janaṃ na uyyame; |
| So ussukko rasānugiddho, |
| Atthaṃ riñcati yo sukhādhivāho. |
495.
| 788 Paṅkoti hi naṃ avedayuṃ, |
| Yāyaṃ vandanapūjanā kulesu; |
| Sukhumaṃ sallaṃ durubbahaṃ, |
| Sakkāro kāpurisena dujjaho. |
496.
| 789 Na parassupanidhāya, |
| kammaṃ maccassa pāpakaṃ; |
| Attanā taṃ na seveyya, |
| kammabandhū hi mātiyā. |
497.
| 790 Na pare vacanā coro, |
| na pare vacanā muni; |
| Attā ca naṃ yathāvedi, |
| devāpi naṃ tathā vidū. |
498.
| 791 Pare ca na vijānanti, |
| mayamettha yamāmase; |
| Ye ca tattha vijānanti, |
| tato sammanti medhagā. |
499.
| 792 Jīvate vāpi sappañño, |
| api vittaparikkhayo; |
| Paññāya ca alābhena, |
| vittavāpi na jīvati. |
500.
| 793 Sabbaṃ suṇāti sotena, |
| sabbaṃ passati cakkhunā; |
| Na ca diṭṭhaṃ sutaṃ dhīro, |
| sabbaṃ ujjhitumarahati. |
501.
| 794 Cakkhumāssa yathā andho, |
| sotavā badhiro yathā; |
| Paññavāssa yathā mūgo, |
| balavā dubbaloriva; |
| Atha atthe samuppanne, |
| sayetha matasāyikan”ti. |
795 … Mahākaccāyano thero… .