-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1.3 Mahāpanthakattheragāthā
Aṭṭhakanipāta
Paṭhamavagga
Mahāpanthakattheragāthā
510.
| 805 “Yadā paṭhamamaddakkhiṃ, |
| satthāramakutobhayaṃ; |
| Tato me ahu saṃvego, |
| passitvā purisuttamaṃ. |
511.
| 806 Siriṃ hatthehi pādehi, |
| yo paṇāmeyya āgataṃ; |
| Etādisaṃ so satthāraṃ, |
| ārādhetvā virādhaye. |
512.
| 807 Tadāhaṃ puttadārañca, |
| dhanadhaññañca chaḍḍayiṃ; |
| Kesamassūni chedetvā, |
| pabbajiṃ anagāriyaṃ. |
513.
| 808 Sikkhāsājīvasampanno, |
| indriyesu susaṃvuto; |
| Namassamāno sambuddhaṃ, |
| vihāsiṃ aparājito. |
514.
| 809 Tato me paṇidhī āsi, |
| cetaso abhipatthito; |
| Na nisīde muhuttampi, |
| taṇhāsalle anūhate. |
515.
| 810 Tassa mevaṃ viharato, |
| passa vīriyaparakkamaṃ; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
516.
| 811 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Arahā dakkhiṇeyyomhi, |
| vippamutto nirūpadhi. |
517.
| 812 Tato ratyā vivasāne, |
| sūriyuggamanaṃ pati; |
| Sabbaṃ taṇhaṃ visosetvā, |
| pallaṅkena upāvisin”ti. |
813 … Mahāpanthako thero… .
814 Aṭṭhakanipāto niṭṭhito.
815 Tatruddānaṃ
| 816 Mahākaccāyano thero, |
| sirimitto mahāpanthako; |
| Ete aṭṭhanipātamhi, |
| gāthāyo catuvīsatīti. |