-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.4 Sopākattheragāthā
Sattakanipāta
Paṭhamavagga
Sopākattheragāthā
480.
| 768 “Disvā pāsādachāyāyaṃ, |
| caṅkamantaṃ naruttamaṃ; |
| Tattha naṃ upasaṅkamma, |
| vandissaṃ purisuttamaṃ. |
481.
| 769 Ekaṃsaṃ cīvaraṃ katvā, |
| saṃharitvāna pāṇayo; |
| Anucaṅkamissaṃ virajaṃ, |
| sabbasattānamuttamaṃ. |
482.
| 770 Tato pañhe apucchi maṃ, |
| pañhānaṃ kovido vidū; |
| Acchambhī ca abhīto ca, |
| byākāsiṃ satthuno ahaṃ. |
483.
| 771 Vissajjitesu pañhesu, |
| anumodi tathāgato; |
| Bhikkhusaṃghaṃ viloketvā, |
| imamatthaṃ abhāsatha. |
484.
| 772 ‘Lābhā aṅgānaṃ magadhānaṃ, |
| Yesāyaṃ paribhuñjati; |
| Cīvaraṃ piṇḍapātañca, |
| Paccayaṃ sayanāsanaṃ; |
| Paccuṭṭhānañca sāmīciṃ, |
| Tesaṃ lābhāti cābravi. |
485.
| 773 Ajjatagge maṃ sopāka, |
| dassanāyopasaṅkama; |
| Esā ceva te sopāka, |
| bhavatu upasampadā’. |
486.
| 774 Jātiyā sattavassohaṃ, |
| laddhāna upasampadaṃ; |
| Dhāremi antimaṃ dehaṃ, |
| aho dhammasudhammatā”ti. |
775 … Sopāko thero… .